________________
लाजहोमात्परंरजस्वलायां जातायांनिर्णयः २६५७ पृथक् पाकात्तस्य भुक्तिद्वितीये तत्र नैव सा। विप्राणां भुक्तिमात्रं स्यादाभान्त्येतत्समाचरेत् ॥७४।। संभान्त्यथ मृताहस्य समारम्भो विधीयते । सर्वशेषं समादाय पिण्डांस्त्रीनेव निर्वपेत् ॥७॥ अवशिष्टं प्राशयेच्च त्रिप्रायकविधौ तथा । यत्नान्महाभीतिमति पश्चात्स्याद्भूरिभोजनम् ॥७६।।
लाजहोमात्पूर्व यदि रजस्वला अक्ति लाजहोमस्य वधूर्यदि रजस्वला । हविष्मतीति मन्त्रेण शतकुम्भैविधानतः ॥७॥ स्नापयित्वा विधानेन वस्त्राभ्यां संपरीत्यतः । जप्त्वा द्विवारं यत्नेन युञ्जानाहुतियुग्मकम् ॥८॥ पृथगनौ स्थापितेऽथ जहुयात्संस्कृतं घृतम् । पश्चात्तन्त्रं प्रयोक्तव्यमाब्राह्मणविसर्जनम् ॥७६।। योक्त्रं विमुच्य तां पत्नी दूरतस्तु विनिक्षिपेत् । पश्चाञ्चतुर्थदिवसे स्नातायां समनन्तरम् ॥८॥ प्रवाहनादिकर्माणि विधिनैव समाचरेत् । उभयोस्तु तदा नित्यं विधिना स्यात्पयोव्रतम् ॥८१।। तदौपासनहोमः स्यात् समारम्भात्तु तन्मतम् ।
लाजहोमात्परं चेत् । लाजहोमात्परं सा चेत्तदा तत्स्नानतः परम् ॥८॥ अक्ति शेषहोमस्य तूष्णीकं मन्त्रवर्जितम् । वस्त्रद्वयं प्रदायास्यै ताभ्यामाच्छाद्य तत्परम् ॥८३।।