________________
२८७४
कण्वस्मृतिः देवर्षिपितृप्त्यर्थं अन्यथा तेऽखिलाः परम् । शपन्त्येतं जीवनाशावशतः कोपिता हि ते ॥१५२।। स्नातु प्रयान्तं विबुधाः पितरो मुनयोऽखिलाः । दृष्ट्वा पयोऽर्थिनः सन्त अनुधावन्ति पृष्ठतः ॥१५३॥ यदि तेषां तज्जलं हि दत्वैव किल मौढ्यतः । सर्वस्वाङ्गसमुत्सृष्टमन्यत्र किल गच्छति ॥१४॥ तूष्णीं तिष्ठन्ति वा मूढा भवेत्तच्छापभाजनम् । तस्मात्स्नात्वा प्रयत्नेन देवादीनां विधानतः ।।१५।। देयमेव भवेन्नूनं सर्वस्वाङ्गविनिर्गतम् । स्नानाङ्गतर्पणं चापि नित्यं कार्य विधानतः ।।१५६।। अकृते तर्पणे तस्मिन्वृथैव प्रभवेत्तु तत् । कुर्वीत तर्पणं सर्व स्नानेषु किल मार्जनम् ॥१५७।। संकल्पं तवयंचापि नचेत्स्नानं तु तद्भवेत् । यद्यशक्तो भवेत्स्नातुं सलिलेषु विधानतः ॥१८॥ नदीतटाककूपेषु स्नानमुष्णेन वा चरेत् । कण्ठस्नानं कटिस्नानं पादस्नानं तु वा चरेत् ॥१५६।। तत्रापि यद्यशक्तश्चेत्सर्वमुष्णेन वाऽऽचरेत् । अथवा कापिलस्नानं प्रोक्षणस्नानमेव वा ॥१६०।। स्नातस्नानं वा कुर्वीत शुद्धवस्त्राणि वा धरेत् (धारयेत)। कायानुगुणतस्सर्व कार्यमेव न चान्यथा ॥१६१॥ प्रातस्संक्षेपतः स्नानं होमाथं तु विधीयते । मध्याहतु यथाशास्त्रं शनैस्सवं समाचरेत् ॥१६॥