________________
नित्यकर्मणां व्यतिक्रमे फलाभाववर्णनम् २८७३ पाहि त्रयोदशाख्यमनुवाकं शतं जपेत् । लौकिकोक्त रिदं विष्णु प्रजपेद्दशवारकम् ॥१४॥ कदाचिन्मोहतो विप्रः अकृत्वा दन्तधावनम् । स्नायात्कृत्वा दन्तशुद्धिं पुनः स्नायाद्यथाविधि ॥१४२।। तृणपणैस्सदाकुर्यादमामेकादशी विना। तयोरपि च कुर्वीत जम्बूप्लक्षाम्लपर्णकैः ॥१४३।। अष्टकासु मृताहेषु अमामनुयुगादिषु । महालयेषु पुण्येषु संक्रान्तिध्वयनद्वये ॥१४४॥ व्यतीपाते गजच्छाया ग्रहणादिषु सूतके । पुनरन्यासु तिथिषु स्वजन्मत्रितये तथा ॥१४५।। दन्तधावनतः पापं महदाप्नोति केवलम् । तदोषपरिहाराय अग्नेमन्वानुवाककम् ॥१४६।। स्नात्वा संकल्प्य विधिना प्रजपेत्पञ्चवारकम् । पवित्रपाणिराचान्त उपविश्यैव नान्यथा ॥१४७।। तिष्ठन्धावन्प्रजल्पन्वा जपेद्यदि निरर्थकम् । भवेदेव न सन्देहस्तस्मात्तन्न समाचरेत् ॥१४८॥ यदि संध्यां प्रकुर्वीत चाकृत्वा दन्तधावनं । व्य भवेत्तु सा संध्या तस्मात्तद्भूय एव वै ॥१४६॥ दन्तधावनतः पश्चात्कुर्वीतैव यथाविधि । अपां द्वादशगण्डूषैर्मुखशुद्धिर्भविष्यति ।।१५०।। तथैव पैतृके कुर्यात्तद्भिन्नेषु तथा न तु । नित्यं स्नानं द्विजः कुर्यात्प्रातरुत्थाय धर्मतः ॥१५१।।