________________
२५६८
कपिलस्मृतिः सुसंवृद्धाः नास्य तत्र स पितुः स्वस्य वा खलु । न सन्त्येव विशेषेण तन्मुखात्तु सपिण्डता ।।७३४।। सपिण्डानां प्रकथिता नान्येन किल वर्त्मना । भ्रात्पुत्रेषु तेष्वेवं भ्रातुश्चापि पितुस्तथा ॥७३॥ सन्तिह्यवयवास्तेन भ्राता तत्पुत्र एव च । मार्गेण स्वीय इत्युक्ताः नतुस्वावयवैरहो ॥७३६।। दौहित्रे दुहितद्वारा स्वकीयावयवोद्भवे । संबन्धस्त्वधिकः स्वस्य तथा तेषु न संभवेत् ।।७३७|| संबन्धः कोऽपि सुस्पष्टः(स् )तस्मादेव तथादितः । दौहित्रो भ्रातृपुत्रादिभ्योऽयं स्वावयवादिभिः ।।७३८।।
(णामधिकोऽवयवादिभिः) अधिकश्चेति सर्वेषु स्वकर्मसु धनादिषु । नैतस्य संग्रहः कार्यः जन्मनैवायमुच्यते ॥७३६।। पुत्रत्वेन समश्चेति परश्चेति कचित्स्थले । अतः पुत्रत्वकरणं विरुद्ध न्यायशास्त्रयोः ॥७४०॥ दौहित्र जननादत्र परवि(?)वित्तैकमानसाः । विभक्ता ज्ञातयो दुष्टाः भवन्त्येवातिदुःखिनः ॥७४१॥ विभक्ताः पुत्रतज्ज्ञातिधनक्षेत्रादिवस्तुषु । तदुन्मुखाः सन्ततं ते कदापीति दुराशयाः ।।७४२॥ दौहित्रजननादेव केचिदत्र विवेकिनः । नेतः परमिदं नैव स्यादित्येव स्वचेतसि ॥७४३॥ निश्चित्य तूष्णीं तिष्ठन्ति केचित्त्वत्राजुगुप्सिताः। शास्त्रानभिज्ञां नितरां पामरा धर्मदूषकाः ॥७४४॥