________________
२५८०
कपिलस्मृतिः प्रपतन्त्यतिधोरेषु नरकेषु न संशयः। रंडा वैदिकका(?)णां सतां सुमहतामपि ॥५४॥ सर्वथैव न योग्यास्तास्तेषु कर्मसु तन्मुखम् । कर्मादौ कर्ममध्ये वा सर्वथा नावलोकयेत् ॥४२॥ अस्वातन्त्र्यं स्वतःस्त्रीणां सर्वशास्त्रैःप्रचोदितम् । विधवानां विशेषेण रंडानामपि तत्र च ॥५४३।। न कुत्रचित्सद्धर्मेषु यदि ताः पितृमातृतः । भ्रातृतो भत तो वापि भूमहद्भाग्यवत्तराः ॥५४४|| तदा ताभिविशेषेण धनै स्वीयैः क्रमागतः। सतीपथैव संप्राप्त यस्य कस्य च देहिनः ॥५४५।। अपीडाजनकैरेव धर्मः कत्तुं हि शक्यते । भूमि वान्याखिलान्येव दानानि धनवाससाम् ।।५४६।। भूषणानां च पात्राणां शय्याखट्वान्नसाधनाम् । कुर्यादेवान्वहं भक्त्या दिव्यनामस्मृति पराम ॥५४७|| स्नानोपवासनियमगुरुशुश्रूषणादिकम् । सद्गुरूक्तिवचः श्राव्यं पुराणश्रवणं तथा। शक्तौ सत्यां तटाकादिप्रतिष्ठा सुरसद्मनाम् ।।५४८।' वृक्षौघस्थापनं मागें तीर्थचयों तदा तदा । कुर्यादेव स्ववन्धूक्तवचनान्महतामपि ॥५४६।। भूभिन्नमखिलं दातुं तयैव किल शक्यते । पितृतो यदि भूः प्राप्ता मातृतो भ्रातृतस्तथा ॥५५०