________________
विधवास्त्रीणांकृत्यवर्णनम्
२५८१ भर्तु तो वा तदा तां कुं स्वपश्चात्सा यथा पुनः । तत्तद्वर्गगता सम्यक् तथा यत्नेन भीतितः ॥५५॥ कुर्यादेव न चेत्सेयं भूमिहर्च्यपि जायते । तीर्थकोटिसहस्रस्तु व्रतकोटिशतैरपि ॥५५२।। यज्ञकृच्छ्रसहस्रौधैः भूमिहन्त्री न शुद्धयति । न भूमिहरणात्पापमन्यत्किमपि न विद्यते ॥५५३।। भूमिहीं स्वयं राजा यत्नेन प्रविचार्य वै। सर्वस्वहरणं कृत्वा चोरदण्डेन दण्डयेत् ॥५५४।। अपराधसहस्राणि कृतानि वनिताजनैः । क्षन्तव्यान्यखिलान्येव धरित्रीहरणं विना ॥५५।। कदाचिद्विधवासाध्वी सपुत्रा भत्तुं भाग्यका । सोमपीथिन्यग्निचिच्च संजाता नष्टभर्तृका ॥५५६।। बहुशिष्यधनाग्रामवती पतिमहत्वतः । तादृशी कुलविच्छित्तौ कृस्त्रज्ञात्यौघबंधुभिः ॥५५७।। संप्रार्थिता सर्वशिष्यैः पुनरन्यैर्महात्मभिः । वंशोद्धरणकार्याय महत्तत्सुकृताय च ॥५५८।। सर्वज्ञातिमहाबन्धुजनमत्या सगोत्रिणम् । प्रत्यासन्नं सुतं कृत्वा स्वकुलं स्थापयेदिति ॥५५६।। अतिगुह्यमिदं शास्त्रं प्रसिद्ध वेदशास्त्रयोः। कण्वकाश्यपकाणादकपिलैः समुदाहृतम् ॥५६०।। तादृश्येव तथा कुर्यात् नान्यावारा तु लौकिका। या काचित्प्राकृतात्यल्पा तादृक्तत्करणे बहु ॥५६१।।