________________
२५८२
कपिलस्मृतिः साधनं प्रवदाम्यद्य तदाद्य तु महत्कुलम् । सुमहाधनसंपत्तिः सहस्राधिकगा परा ॥५६२।। पश्चात्तु ग्रामरूपस्य भूमिभागस्य संस्थितिः । सुमहाशिष्यसंपत्तिः बन्धुसम्पत्तिरेव च ॥५६३।। सर्वक्रतूनां सम्पत्तिः धर्मसम्पत्तिरीदृशी । सर्वेषामप्येकदैव सर्वमत्यैकसंपदा । संयुक्ताश्चत्तथा कतुं ताहगग्निचितस्सतः ॥५६४।। धर्मपल्याः संघटते न चेदेवान्यदेहिनः । अयं हि तनयोद्धारः मथनान्मिथिलो यथा ॥५६॥ पुराभवत्तथा चोक्तं आर्षः सर्वपुराणगः । उपमारहितः कोऽपि तादृश्येव हि शक्यते ॥५६६।। कत्तुं तथा तादृशेन चोपायेन च शक्यते । महद्भिस्ताहशैर्दिव्यैः पूर्वोक्तरखिलैर्गुणः ॥५६७।। न चेदेकेन लोपेन सतीनामतिदुर्घटः । पुत्रोद्धार इति ज्ञेयः दरिद्राणां सुदूरतः ॥५६८।। धनप्राममहाशिष्यबन्धुश्रीक्रतुशून्यतः। न शक्यते हि रंडायाः पुत्राद्यखिलसंपदः ।।६।। रंडानां सततं धर्मः उदयात्परमेव वै। नित्यस्नानं वैद्यबंधुसंनिधावेव संततम् ॥७॥ निवासो गुह्मसंभाषा सच्श्रूषा सदाश्रयः । चतुर्थकालभुक्तिश्च दधिक्षीराज्यवर्जनम् ॥५७१।।