________________
विधवास्त्रीणांकृत्यवर्णनम् । २५८३ सुगन्धवस्त्रालंकारगीतादीनां विसर्जनम् । ताम्बूलाञ्जनपुष्पाणां सन्ततं दूरवर्जनम् ॥५७२॥ खट्वतल्पादिशयनं शरीरोद्वर्तनं स्रजम् । अथाजनं चोष्णवारिस्नानमभ्यंजनं तथा ॥५७३।। पुनरन्यानि सर्वाणि वस्तूनि न च कामयेत् । दुरालापं.. दुष्टचिंतां निग्रहानुग्रहार्थताम् ॥५७४।। पुण्याधिकारकल्याणयज्ञकार्यादि कर्तृता। कुर्वती ताडनीया सा तत्स्वीयगुरुसजनैः ॥५७।। क्षारं च लवणं दिव्यं मधुरं सूपकंदरे। वर्जयित्वा विशेषेण तिक्त कटुकमेव च ॥५७६।। प्राशयेद्भोजयेन्नित्यं प्रासार्धेनैव जीवनम् ।
आषष्टिवर्षपयंतमेवं कालं प्रयत्नतः ॥५७७|| (विशेषानयनंकार्या पश्चात्कार्यानुगुण्यतः)। प्राणवृत्ति प्रकुर्वीत वयसश्चरमे ततः ॥५७८।। यथारुच्यशनं कुर्याद् गुरुवृत्तौ रता भवेत् । सा ज्ञातिगुरुबन्ध्वादिसञ्चिन्ता निपुणा भवेत् ॥५७६।। यदि गुर्वादिसञ्चिन्ता रहितातीव केवलम् । याजमान्यं समाश्रित्य स्वीयान्भृत्यवराब्जडान् ॥५८०।। पितृभ्रात्रादिदुष्टौघान् परिवारान्विधाय च । व्याहादिकारिणीभूत्वा मदीयस्याखिलस्य वै ॥५८१।। द्रव्यस्य भूमिमुख्यादेरहमेवाधिकारिणी। इत्येवं प्रवदन्ती के बालरंडाधिका खला ॥५८२।।