SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ २५८४ कपिलमुतिः दानादिव्यपदेशेन स्ववशस्थितमेदिनीम् । खजनैहियंत्येषा कुलश्नी परिकीर्तिता ॥५८३।। स्वभरी कुलसंजातविद्वज्जनविरोधिनी । तदीयवृत्तिभूभाग्य श्रीसंपद्विनिवारिणी। खभर्तृत्वैकसंबन्धमात्रेणैव पुरस्कृता ।।५८४॥ कुलप्रतिष्ठानाशाय पापैषात्र समागता। तामेनांधार्मिकोराजा धर्मान्न्यक्कृत्य सत्वरः ॥५८५।। प्रवासयेच्छिक्षयेद्वा तद्वाक्यान्यन्यथा चरेत् । तदीयपरिवाराणां यथा शिक्षा समाचरेत् ॥५८६।। तामुद्दिश्य च ये मूर्खा जीवंति वरसंज्ञिकाः । पुरुषःपशवास्तुच्छाः श्वाविदो वापि गर्दभाः ।।५८७। अज्ञाताख्यज्ञातिरंडाकृताभिस्ता(स्सा) मनीषिणः । एकोद्दिष्ट प्रशंसंति नवश्राद्धषु षट्स्वपि ।।५८८11 प्रज्ञाता रण्डयाचोन्नं (१) कृतं यत्तु विशेषतः । नम(व)श्राद्ध प्रशंसन्ति जीवश्राद्ध च सन्ततम् ।।५८६।। श्मशानबलये चापि वेदिकाबलयेऽपि च । स्पृष्टास्पृष्टारूयकाभ्यान्तु यद्भक्तं परिकल्पितम् ।।५६०।। तद्योग्यं षोडशाख्यानां श्राद्धानां तद्गुणस्य च । वसुरुद्रगणद्वंद्वयोरप्येवंसुनिश्चितम् ॥५६१।। अवशिष्टवृषोत्सर्गशास्त्रयोरपि तत्पुनः । एकोत्तराख्यश्राद्धस्य नष्टपुत्रा कृतं वरम् ॥६२))
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy