________________
सधवाविधवास्त्रीयांमीमांसा
२५८५ जीवपुत्रा तु या नारी विधवेति न चोच्यते । पतिपुत्रविहीना या विधवेत्युच्यते बुधैः ॥५६।। पतेः सूनोविनाशेऽपि या नारी सोमपीथिनी । भाग्निचित्स्यात्पूर्व वै तपस्विन्यपि केवलम् ॥५६४।। महाकुलप्रविष्टा चेत् तादृशस्य तु पुत्रिका । अयाचकान्नदातीव विद्वजनमता सती ॥५६शा सा दंपती समा नित्यं सर्ववंद्या रमैव सा । तस्यास्स्यात्सर्ववेदोक्तं नित्यकर्मसु केवलम् ॥५६६।। अधिकारस्तथा तस्मात्पुत्रस्यापि परिग्रहम् । प्रत्यासन्नं सपिण्डेषु विच्छित्तौ संततेस्तथा ॥५६७।। विद्वबहुज्ञातिशिष्यबन्धूपकरणाय वै । प्रकतुं शक्यतेऽतीव तेषां प्रार्थनया परम् ॥५६८।। याभिस्ताभिस्तद्भिन्नाभिः नारीभिः ब्रह्मचारिभिः । वर्णिभि हिभिर्वापि दूरपत्नीजनैरपि ॥५६६।। पतिभिनष्टपत्नीकैः विधवाभेदबृन्दकैः । परिग्रहं तं पुत्राणां न कार्य सर्वथैव तत् ॥६००। कृतो यदि तथा सूनू रंडागर्भसमुद्भवः । भवेदेव न संदेहः स इत्थं ब्रह्मवादिभिः ॥६०।। तत्प्रसूतिप्रजननयोग्यतापात्रयोरपि । पुत्रग्राहस्तदानीं च भविष्यति न चान्यथा ॥६०२।। तत्प्रसूतिप्रजननयोग्यता ब्रह्मचारिणः । यतेर्वा वतिनोवापि विधवादेः कथं भवेत् ॥६०३।।