________________
यज्ञोपवीसविधानम्
३१ ७६ स्थित्वापठनम्मरन् तुल्यं तत्सूत्रममुपत्रयेत् । उच्चरन्प्रणवं पूर्व व्याहृतित्रितयं तथा । शनैर्वामस्वहस्ताभ्यां अदाव्यग्रोऽनुवर्तयेत् ।।६७।। तत्सूत्रं त्रिगुणीकृत्य तैरग्राभ्यां त्रिभिःसवा । प्राणानाग्रंद्धि(?)दसीत्युक्त्वाथ परिवेष्टयेत् ॥६८॥ उच्चरन्प्रणवं पूर्वं व्याहृतित्रितयं तथा । शनैर्वामं स्वहस्ताभ्यां तथाव्यग्रोऽनुवर्तयेत् ।।६।। नरा मृगाः पतंगाश्च संधानेचानुवेष्टयेत् । सूत्रस्याधो न गन्तव्याः गताश्चेद्युदतस्त्यजेत् ।।७०॥ विण्मूत्रांगारकेशास्थिचर्मक्रिमिचयोपरि । अनुवर्तनसंधाने सूत्रस्य न समाचरेत् ॥७१।। कपालोच्छिष्टनिर्माल्यतुषधूमेरिणोपरि । न चानुवर्तयेत्सूत्रं संद्धानं चास्य नाचरेत् ।।७२।। यज्ञोपवीतशिल्पस्य नवकस्य प्रमाणकं । सिद्धार्थस्यापि च फलस्थूलस्योक्तं महर्षिभिः ॥७३॥ स्थूलफलस्य तूलस्य मध्यमस्य कृशं न च । तत्र श्रेष्ठ मध्यमं स्यात् कनिष्ठं क्रमशः स्मृतम् ॥७४॥ आयुहरंतूलशुल्पं तपोहरं ( कनिष्ठं च ?)। . उत्तमप्रमाणं शुल्पं यदुपवीतं करोति शम् ॥७॥ एवं ज्ञात्वानुवाऽधः कुशौ स्पृष्ट्वा कुशास्तृते । देशे प्रसार्य दौं द्वौ दत्वा कुर्यात्करध्वनिम् ॥७६॥