________________
कपिलस्मृतिः महस्यामुष्यायणस्यगोत्रं प्राकृतं प्रापयाग्नेस्वाहा । कुलमन्यदाविशादस्मजमिमकुमारमोजसे पितामहस्यामुष्यायणस्य गोत्रं प्राकृतं प्रापयाग्नेस्वाहा ।। कुलमन्यदाविशादत्मजमिमं कुमारं बलायपितामहस्यामुष्यायणस्यगोत्रं प्राकृतंप्रापयाग्नेस्वाहा । कुलमन्यदाविशादस्मजमिमं कुमारं तेजसे पितामहस्यामुष्यायणस्य गोत्रं प्राकृतं प्रापयाने स्वाहा । कुलमन्यदाविशादस्मज्जमिमं कुमारं वर्चसे पितामहस्यामुष्याणस्य गोत्रं प्राकृतं प्रापयाग्नेस्वाहा । कुलमन्यदाविशादस्मजमिमं कुमारं हरसे पितामहस्यामुष्यायणस्य गोत्रं प्राकृतं प्रापयाग्ने स्वाहा । कुलमन्यदाविशादस्मज्जमिमं कुमारं भ्राजसेपितामहस्यामुष्यायणस्य गोत्रं प्राकृतं प्रापयाम्ने स्वाहा । कुलमन्यदाविशादस्मन्जमिमं कुमारमिंद्रियाय पितामहस्यामुष्यायणस्य गोत्रं प्राकृतं प्रापयाग्नेस्वाहा । कुलमन्येति मन्त्रेण हुत्वैकादशसंख्यया । कृत्वा जपादि होमञ्च हरिद्रासलिलं ततः ॥३६६।। पश्चात्तु मातृभिक्षार्थ प्रायश्चित्ताद्विधानतः । एवं कृते तस्य सूनोः मौजी कर्मणि तत्परम् ॥३६॥ पितामहस्य गोत्रेण संयुक्तो जातइत्यपि । सिद्धभवति शास्त्रेण तत्प्रपौत्रस्य तत्परम् ॥३६८।।