________________
दत्तकपुत्रप्रकरणवर्णनम् २५६५ परिग्रहं संप्रदानमन्यथानर्थ एव वै। भवेदेव शनैःकालात्तं गृह्णन्जनसन्निधौ ॥३८६।। होमःसद्यः प्रकर्त्तव्यः व्याहृतीभितेन वै। प्रभ्रंशाय पितुर्गोत्रात् स्वत्वसंपादनाय च ॥३८७॥ गोत्रप्रवेशसिद्धयर्थ प्रतिगृह्य च तं पुनः । कृत्वा होमं व्याहृतीनामाज्येनाष्टोत्तरं शतम् ॥३८८।। धर्मायत्वेति मन्त्रेण संतत्यै कर्मणेति च । हरिद्राजलपानञ्च कुर्यादयव तन्त्रतः ॥३८६।। एवं कृते त्वन्यसुतः कर्मणे स्वस्थकालतः । योग्योऽयं प्रभवेत्पश्चात्तज्ज्ञातस्तु स्वकं सुतम् ॥३६०॥ तज्ज्ञातिप्रार्थनापूर्व व्यूहयित्वाखिलानपि । नमो महद्भ्य मन्त्रेण नमस्कृत्वाखिलान्वकान् ।।३६११॥ दत्वा शतं सहस्र वा परं प्राञ्जलिरास्थितः। वदेवं प्रपश्यन्तो परं संगृह्य मामकम् ॥३६२।। तनयं मम ते यूयं कृपया स्वीयगोत्रके । मौञ्जीबन्धनकृत्याय स्वीकृत्यानतचेतसा ॥३६३।। इति संप्रार्थ्य तेषां वै संनिधावेव केवलम् । प्रतिष्ठाप्य विधानेन कृत्वा कर्माणि शास्त्रतः ॥३६४॥ अभ्यञ्जनमुखादीनि मंगलार्थानि यानि वा। तानि सर्वाणि तत्पश्चात्तस्मिन्नग्नौ यथाविधि ॥३६॥ हुवेत्तदाहुतिस्सर्वास्तद्गोत्रावेशकारकाः । कुलमन्यदाविशादस्मज्जमिमंकुमारसहसे पिता