________________
२७३६
लोहितस्मृतिः परं चिन्तयतां तत्र महादेवः प्रजापतिः। स्वयमागत्य चोवाच सर्वलोकहिताय वै ॥३६७॥ पिष्टं जलेन संयोज्य लोडयित्वा विशेषतः । तेन पिष्टजलेनैव होमकार्यादिकं चरेत् ॥३६८॥ लब्धेन मधुना वापि सर्वकार्याणि साधयेत् । फलपत्रादिसुद्रव्यैरन्नेन च तदा किल ॥३६॥ श्राद्धादीन्यपिकार्याणि न त्याज्यानि मनीषिभिः । मासप्रयत्नदुर्लभ्ये तदा कुर्याधया तथा ॥३०॥ अष्टानां भुक्तिपत्राणां दुर्लभसति तत्परम् । श्राद्धकार्याय मृत्पात्रं कथितं यत्तु तत्सदा ॥३७१॥ संलब्धं कथितं श्रीमन् तेन तत्साधयेत्तराम् । आपत्सुपत्रालाभे तु लभ्यते यत्तु तेन तत् ॥३७२॥ साधयेदिति सर्वेषां संमतिः परमा स्मृता। विप्राभावे तु सर्वत्र दर्भमुष्टिषु तत्पितॄन् ॥३७३॥ सुरानपि विधानेन मन्त्रैरावाद्य भूतले। कृत्वा तां निखिलाम! अनौ करणमेव च ॥३७४॥ अन्नत्यागं च तत्कृत्वा सव तत्परिषेचनम् । आपोशनादिका कृत्वा मन्त्रमात्रेण चाहुतीः ॥३७॥ पञ्चापि जप्त्वा विधिना चाभिश्रवणमेव च । उत्तरापोशन(ण) कृत्वा मन्त्रैः पूर्ववदेव वै ॥३७६॥ पिण्डप्रदानं निर्वर्त्य तत्सवं सलिले क्षिपेत् । तच्छेषं च ततो भुक्त्वा तर्पणं च परेऽहनि ॥३७७॥