________________
सविधिश्राद्धकर्मफलवर्णनम्
२७३७ कुर्यादेव विधानेन दक्षिणां तां ततः परम् । यस्मै कस्मैचिद्विप्राय दद्यादिति हि सा श्रुतिः ॥३७८।। अस्वाधीनानि पात्राणि परेषां पूर्वमेव वै। त्रिदिनादेव स्वाधीना स कृत्वा तैः ततः परम् ॥३७६।। तैः श्राद्धं तु ततः कुर्यात्सद्यो लब्ध्वाऽथवाऽऽपदि । यथाकथंचित्कुर्याच तेन चापि विधानतः ॥३८०॥ कृतमेव भवेन्नूनं नात्र कार्या विचारणा । मृत्पात्राणि तु चेत्तानि पात्राभावेऽथवा पुनः ॥३८१॥ कबलं कबलं हस्ते यावद्द्वात्रिंशदाहुतीः । प्राणायेत्यादिभिस्सर्वैः षडावृत्या ततः पुनः ॥३८२।। तुरीयपञ्चमाभ्यां च सप्तमावृत्ति कर्मणि । पूरयित्वावृत्तिभेदं तां वृत्तिं तत्रकर्मणि ॥३८३।। श्राद्धाख्ये कारयेद्विद्वान् ब्राह्मणानामनापदि । एवं कृत्वा सद्य एव सर्वभ्रष्टा भवेदपि ॥३८४॥ वेदहन्ता शास्त्रहन्ता मर्यादामारकश्च सः। पितृन्नो विप्रहन्ता च भवेदेव न संशयः ॥३८५।। आपत्कल्पोक्तगर्यादाः शास्त्राणि विविधान्यति । अनापत्सु न गृह्णीयात् गृह्णन् तानि पतेदधः ।।३८६।। येन केन प्रकारेण पित्रोः श्राद्ध विधानतः । अन्नेनैव प्रकुर्वीत नान्येन तु कदाचन ॥३८७।। तदन्नमतिशुद्ध यद्योगं तच्छ्राद्धकर्मणि ।
अतिशुद्धत्वमन्नस्य सद्रव्येणैव केवलम् ॥३८८।। १७२