________________
प्राणायामविधिवर्णनम्
ततः स्नानत्रयं कुर्यात्रि रोव्याहतिपूर्वकम् । त्रिकालं त्रिविधं स्नायाद्वारुणं मृत्तिकायुतम् ॥७८॥ पञ्चार्द्रकमिति प्रोक्तं क्रमात्स्थानत्रयं बुधैः । शिरस्तनुर्द्वादशधा प्रोयेच्छङ्खमुद्रया ॥७६॥ व्याहृत्यादिशिरोऽन्त्येन मनुना द्विजसत्तमः । षट्संख्यं ब्रह्मरन्ध्रे तु त्रित्रिसंख्यं भुजहये ॥८०॥ मूलमन्त्रं च मनसा पज येत्पश्चपजनैः ब्रह्म (देव) पितृतुर्थं त्रिश्चतुर्वैव तर्पयेत् ॥८१॥ व्याहृत्यैककया युक्तः प्रणवादिनमोऽन्तकैः । तत्तदैस्तर्पयेत्त तुर्यैस्त्रैलोक्यसंयुतैः ||८२|| यस्तर्पणं विना स्नायात्सलिले मत्स्यवद्भवेत् । तस्मात्सर्वप्रयत्नेन यथोक्तं स्नानमाचरेत् ॥८३॥
यन्मया
दूषितं तोयं शारीरमलनाशनात् । तस्य पापविशुद्धयर्थं यक्ष्माणं तर्पयाम्यहम् ||८४|| इति त्रिरञ्जलिं दत्वा यक्ष्मप्रियकरं बहिः । ततस्तीरं समागम्य गायत्रीकवचं पठेत् ॥८५॥ गुणा दशम्नानकृतो हि पुंसो
रूपं च तेजश्च बलं च शौचम् ।
आयुष्यमारोग्यमलोलुपत्वं
२६५३
दुस्वप्ननाशं च तपश्च मेघा ॥ ८६ ॥
स्नानार्थं प्रस्थितं विप्रं देवा पितृगणैम्सह । तृष्णार्ताश्च (पार्ता) समायान्ति न स्नायानरकं व्रजेत ॥८७॥