________________
२६५४
विश्वामित्रस्मृतिः मध्याह्न मृत्तिकास्नानं कुर्यान्नित्यमतन्द्रितः । प्रातस्सायाह्नसमये न कुर्यान्मृत्तिकाक्रियाम् ||८||
॥ वस्त्रधारणम् ॥ सूत्रेण प्रथितं सूच्या खण्डं चित्रं तथैव च । विचित्रपुत्तलीवस्त्रमन्यवस्त्रं न धारयेत् ।।८।। एतत्समस्तमित्युक्त पट्टवस्त्रं न दोषभाक् ।
और्णवस्त्राणि सर्वाणि न दोषो धारयेद्बुधः ।।६।। प्रातमध्याह्रयोः स्नानं वानप्रस्थगृहस्थयोः । यतेनिषवणं स्नानमसकृत्तु ब्रह्मचारिणाम् ॥६॥ प्रोक्ष्य वासोपसंयोज्य प्रणवादिषडक्षरैः । शुद्धधोतं परिग्राह्य षट्कच्छविधिधर्मकम् ॥६२।। कच्छद्वयं वस्त्रमध्ये तच्छृङ्गषु (च) चतुष्टयम् । एवं क्रमेण बध्नीयाल्लक्षणं श्रुतिचोदितम् ।।६।। भोजनोत्तरनिर्माल्यं प्रक्षाल्यद्विजसत्तमः । सायंसन्ध्यां प्रकुर्वीत अन्यथा ब्रह्मघातकः ॥६४|| प्रातमध्याह्वयोः स्नात्वा पृथक्सन्ध्यां समाचरेत् । एष धर्मा गृहस्थस्य योगिनां प्रातरेव हि ॥६॥
॥प्राणायामः ॥ उषःकाले प्रशस्तं स्याद्योगिनां वायुधारणम् । गङ्गाद्वारे ततःस्नात्वा स्थित्वा ब्रह्मदिनत्रयम। तत्फलं समवाप्नोति द्विजो वायुनिराधमः(तः) ॥६६।।