SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ २८६८ कण्वस्मृतिः श्राद्ध विवाहे यज्ञे च मौज्यां स्वस्य परस्य वा। दिगियं नियता प्रोक्ता तत्कर्मण्यागते सति ॥८६।। दक्षिणादिकृते तस्मिन्कदाचिद्यदि मोहतः । अयं मन्त्रो जपार्थःस्यात्पवमानः सुवर्जनः ॥८॥ प्राच्यादिशस्तथामन्त्रस्तदुत्तरइति श्रुतिः। उत्तरस्यां दिशि प्रोक्तस्तस्या अप्युत्तरो महान् ॥८॥ श्राद्धकाले स्वयं चेत्तु तथा विप्रस्य वा वशात् । तस्यास्यचा(प्यचे)ऽनुवाकस्य दशवारजपो भवेत् ।।८।। मौज्यां मोहेन चेद्भूयस्तथा कर्मण्य(न्या)(णि)दिक्षु वै । अग्ने तेजस्विननुवाकं द्वादशवारकम् ॥६॥ अग्नेस्तु पुरतस्तिष्ठन् प्रजपेत्पाणिपीडने। श्रीसूक्त पूर्वानुवाकं तथापि द्विगुणं जपेत् ॥११॥ यज्ञे तु संभारयजूंषि पल्यनुवाककम् । पुरुषसूक्तं वैष्णवं च अचं द्वादशवारकम् ॥१२।। प्रजपेदेव तस्मात्तु पादप्रक्षालनं तदा । पश्चिमाभिमुखेनैव कर्तव्यं नान्यथा मतम् ॥६३।। मुखशब्दमकुर्वन्वै नित्यं गप्डूषमाचरेत् । सर्वतो मुखहस्ताभ्यां शुद्धाभ्यां प्राङ्मुखोऽथवा ॥१४॥ उद्दङमुखो यथेच्छं वा सशुद्धकरतस्तदा। तथा शुद्धाभिरद्भिर्वा विपद्यपि न चाचरेत् ॥६॥ यदि गण्डूषकाले तु मुखाच्छब्दः प्रजायते । वाग्गतं तजलं तस्य श्वमूत्रसदृशं भवेत् ॥६६।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy