SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ २५३६ कपिलस्मृतिः सप्त पञ्च धवा प्रोक्ता शक्ता सत्या च चेत्पुनः । एकमेकं च सर्वत्र तत्राशक्ता च केवलम् ।। ७२ ।। पित्रादीनां त्रयाणां च विप्र एकोऽपि वा भवेत् । विप्रद्वयं तथा दैवे नाद्य(१)मि(मेवं सदा भवेत् ।।७३।। शश्वन्नान्दिस्तदा कार्यो यदा पुत्रः प्रजायते । जातकर्म तथा कुर्यात्कुर्यादभ्युदयं तथा ।। ७४ ।। सतै(च)लस्य पितुःस्नानं जातमात्रे विधीयते । अत्र देवे च पित्र्ये च युग्मसंख्या द्विजाःस्मृताः ।।७।। कन्यापुत्रविवाहेषु प्रवेशे वेश्मनामपि । नानाकर्मणि(सु) चौलानां चूडाकर्मादिके तथा ७६।। सीमन्तोन्नयने नै(च)व पुत्रादि मुखदर्शने । नान्दीमुखं प्रकर्त्तव्यं तत्र वृद्धान् पितृछुभान् ।।७७|| कुलजं सप्तमं पूर्व षष्ठं चाऽपि ततः परम् । पञ्चमञ्चाऽपि यत्नेन क्रमेणैव प्रपूजयेत् ॥ ७८ ॥ गोत्रान्तव(तर)प्रतिष्ठस्य नाद्यास्तेऽपि नरो खलाः । मातामहाश्च नितरां दुर्लभाः राव सत्तरम् (१) ।।७।। मातापितृभ्यां तद्गोत्रस्यागेऽङ्गीकारपूर्वकम् । स्व(स्वी)कृतोऽयं पालकेन तद्वगं तेन चाऽऽसनम् ।।८।। तन्मातृपितृभिः साकं न तत्त्यागः पुरा कृतः। तेन तन्मातामहानां त्यागस्त्वन्याय एव हि ॥ ८१॥ तथैव क्रियते सर्वैः तेन दत्तोऽथ पापकृत् । त्यक्तमातामहः क्रूरः दत्तो वैदिकवर्मना ।। ८२ ॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy