________________
श्राद्धप्रकरणवर्णनम् २५३७ नान्दीमुखे मातृवर्गः प्रपूर्यः (य) वेदशास्त्रगः । पितृवर्ग ततः पश्चाद्वगं मातामहस्य च ॥८३॥ सर्वकर्मसु चाप्येवं शुभाख्येषु विधीयते । मातृपूजा प्रथमतः पितृपूजा ततः परम् ।। ८४ ॥ वस्त्रभूषणयोर्दाने समनुच्चारणे तथा। दम्पती पूजने चाऽपि स्त्रीपूर्वेणैव चोपत्ता(त्तमा)॥८॥ कृतिस्सा श्रीमती पुण्या तादृशे पुण्यकर्मणि। त्यक्ता दत्तेन तूष्णीकं मोहान्मातामहाःपरे ॥ ८६॥ सपत्नीका हि पितरस्त्रयस्ते देवताः पराः। त्यक्तः स्विप्पेष्टदेवो(स्व-इष्ट)यः सोऽयमत्यन्तपापकृत् ॥८७॥ कृतं दत्तं वस्तुतस्तु सूतकान्ते विलक्षणम् । एकोद्दिष्टाप्तरतस्त्यक्त ( ? ) स्वीकृतगोत्रिणः ।। ८८ ॥ नरसिंहाकृतेरस्य संयोगं वस्तुभिश्चरेत् । रुद्रैरपि तथाऽऽदित्यैः प्रीतत्वस्य(?)दियुक्तयोः॥ ८६ ॥ तद्गोत्रशर्मभिस्तातपितामहमुखैः सह । वस्वादिरूपैः क्रमतः इत्येवं न कथञ्चन ॥१०॥ कुत एवमिति प्रोक्ते दत्तोऽयं मिश्रगोत्र्यपि । पालकस्यततादानां तादृशस्यास्य(?) केवलम् ॥ ११ ॥ सांकर्यशून्यशुद्धैकगोत्रत्रा(णा)मत्र गोत्रिणः । पिण्डैः संयोजनमत्र विधिरोधेन न शक्यते ॥१२॥ रसत्वमपि शुद्धत्वं भीवत्वं ( ? ) च तत्त्वकम् । तथा पितामहत्वञ्च प्रपितामह्य(हत्व) मेव च ॥१३॥