________________
२५३८
कपिलस्मृतिः
तदगोत्रिवीर्ये (र्य?, जेष्वेव स्युर्नान्यत्र कथञ्चन । कयोत्पत्ति निदान (च) ज (य) द्वीजं रस इतिस्मृतः ॥६४॥ तस्याऽपि यन्निदानं तच्छुष्मे शब्देन शबद्यते । तस्याऽपि यत्कारणं हि जीरशब्देन शब्धते ( भण्यते) ॥६५॥ तथेति पु (न) रन्येऽपि ततः शब्दादिकाः शिवः । तत्तद्गोत्रजपिण्डेषु भवेयुर्मुख्यधर्मतः ॥ ६६ ॥ मध्यप्रविष्टगोत्रस्य तत्त्वं तत्साम्यमेव च । सर्वथा दुर्लभं प्राहुस्तदसाधारणा गुणाः ॥ ६७ ॥ तस्मादेन तादृशेषु योजयेन्न तु धर्मतः । तातादयस्तु गुणिनः वसुत्वादिकमुच्यते ॥ ६८ ॥ गुणा इत्येव तेषां तद्विधानं मन्त्रवर्त्मना । सुखायाश्रयभूतानां तद्विधानां प्रशस्यते । गुण्यरण्य (?) भावे तस्य विधानं शास्त्रवर्त्मना । गुणस्य तत्कम ( कथं ) मंत्रतस्त्वसमञ्जसम् ॥६६॥ सपिण्डीकरणाभावे प्रेतत्वं न निवर्त्तते । तस्मात्तदापो जपित्वा वस्वादित्येन मंत्रवै (त्रेण वै ) || १००॥ तत एकं समुद्दिश्य चैकोद्दिष्टे विधानतः । प्रतिसम्वत्सरं श्राद्धं कुर्यादिति मनोर्मतम् ॥१०१॥ अन्यगोत्रप्रविष्टस्य सूनुश्चेह्य (प्र) कृतिंगतः । मृतं स्वपितरं तस्य गोत्रेणैव क्रिया परा ॥१०२॥ कुर्यादेव त्रिराचे ()ण मातुश्चापि तुरीयके । दिने सपिंडीकरणं सूच (त) कं च तथैव वै ॥१०३॥