SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रकरणवर्णनम् २५३६ समनुष्टयेमेवेति सर्वशास्त्रविनिश्चयः। मातुलादिसमस्तातः भिन्नगोत्रः()तथा प्रसूः ।।१०४॥ आदिकेऽपि तयोरेकं पिंडं दद्यादिति श्रुतिः। केचित्तत्र पुनः प्राहुःपितरं तादृशं मृतम् ॥१०॥ तादृशस्तनयः पूर्वैस्तत्तातादिभिरेव वै। तद्गोत्रैर्योजयेन्मंऔरन्यथाऽस्य गतिर्भवेत् ।। १०६ ।। इति(शास्त्र)समाचाज्यालोच्य)प्रत्यब्दम्मयि केवलम् । या वर्णेन विधानेन कुर्यादित्येव चाऽब्रवीत् ॥१०७॥ नमत्याश्च(?) तथा कुर्यात् सूतकञ्चेत् त्रिरात्रकम् । यतो भिन्नं तस्य गोत्रं गोत्रिणामेव केवलम् ॥१०८॥ दशरानं सपिण्डानां जातकं मृतकं स्मृतम् । तद्भिन्नानां तु बन्धूनां प्रत्यासति प्रभेदतः ॥१०॥ त्रिरानं दक्षिणि(?)चाहद्दिनंश्च(१) विधिनोदितम् । भिन्नगोत्रस्य पुत्रस्य तमल्पास्तत्सुतस्य च ॥११०।। जातके मरणे चापि सूतकं पूर्ववत्सृ(स्मृ?)तम् । तत्पित्रोरपि तस्यैवं मर्यादा वै विलक्षणा ॥११॥ आत्रिपूर्वं ततस्त्वेवं तत्कुले हैन्यता परा। निखिला समता भागान्यून्यताज्ञाभिस्तथा(?) ॥११२॥ भवन्त्येवेति सर्वत्र निर्विवादो महानयम् । जनप्रवादः परमः सर्वशास्त्रविनिश्रितः ॥११३॥ ताततत्ताततातानां यावदेकं भवेत्तु तत् । गोत्रं पुराणं श्रुत्युक्तं ततस्तं निहितं जड़म् ।।११४॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy