________________
२५४०
कपिलस्मृतिः निकृष्टं नैच्यन्यं गाम्या(?)तन्महत्त्व बहिष्कृतम् । ज्ञातिमात्रप्रग्रहणं गोप्यं वैदिककर्मणाम् ॥११॥ वैदिकानामयोगःस्यादस्वीकार्य विपश्चिताम् । ताततत्ताततातानां क्रमोक्तिःस्याद्यद। तदा ॥११६॥ तत्कुलं सत्कुलैस्साम्यं लभते नात्र संशयः । पदव्यत्या पुनरपि दत्तसूनोः मृतौपितु(?) ॥११७।। भिन्नगोत्रस्य कथिता तातास्तु कुलजैत्रिभिः । योजयेदेव विधिना बाधकं तत्र नैव वै॥११८।। एकोद्दिष्टं तस्य सूनोः(रत्यक्त्वा वा(ता)तं ततःपरं । पितामहादीनां सम्यग्योजयेदेव नान्यथा ॥११॥ यतो पितामहत्यागः पतिप्तिश्रततः(?)पुनः । ते तत्तद्वंशमात्रस्य निदानैच्येप्त (तु?) कीर्तिते ॥१२०|| यावत्प्रकृतिसंप्राप्तिपर्यन्तं धर्मतःस्मृतम् । एकस्मिन्नेव गोगे तु प्रवेशो यदि जायते ॥१२॥ तत्संततौ ततो घोरं सकटं सुमहत्खलु । जायते तत्तादृशंतु(?) तुच्छकर्म न चाऽऽचरेत् ॥१२२॥ एतद्धि तत्तुच्छकर्म प्रविष्टस्याऽस्य संततौ । सांकर्ये प्रथमस्याऽभूतत्तत्सुतस्य ततः परम् ।।१२३।। गतस्य प्रकृतिं चापि सपिंडीकरणात्परम् । या गोत्रवति पित्रादेः तत्सुतप्रभृतित्रिगोः ॥१२४॥ व्यत्यासाद्वातञ्जलो(?)यो जायते स्वयमेव वै । तद्वंशानां तेन नैच्यन्यं ग्रहेननि सूरिभिः(?) ॥१२॥