SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ वैदिककर्मणामभावकथनम् २५३१ प्रकल्पितानां शास्त्राणामसतां सद्विरोधिनाम् । प्रबाहुल्याद्धर्ममूलं वेदः शाक्ततरं भवेत् ॥२०॥ एवं वेदे धर्ममूले परं शांतमवस्थिते । तथागतमतं केचिदनुसृत्य ततस्ततः ॥२१॥ कर्मोपयुक्तमात्रैकपुत्राध्ययनमात्रतः। सम्पूर्ण तच्च विप्रत्वं प्राप्तमेवेति वादिनः ॥ २२॥ देवो ध्येतव्यइत्युक्ते तदुपर्यपि युक्तिभिः । यत्किञ्चित्स तु यावद्वा यत्किञ्चिन्चेत्तदा किल ॥२३॥ या(?)त्रीमात्रतःस्याद्धि यावच्चेद् ब्रह्मणे नमः। सततं प्रलगा(?)सैवं पुनस्तेषां दुरात्मनाम् ॥२४॥ अदिव्यत्यत्तत्तद्वाक्योच्चारणे हि भयं च न (?) । वैदिकान्यपि कर्माणि दूषयन्ति सभासु च ॥ २५ ॥ तद्वाक्यतः पुनर्लोकेऽप्यल्पज्ञानां हि निश्चयः। बहुज्ञानां संशयोऽपि कदाचिजायते किल ॥२६॥ तद्वैदिकेषु शास्त्रेषु सदकर्मसु(सत्कर्मनिरतेष्वपि)। विश्वासस्तादृशानां च जायतेऽपि च कुत्रचित् ॥२७॥ ब्रह्मयोनिषु जातानामपि केषां दुरात्मनाम् । तानि प्रयुतकर्माणि दूषयन्त्यपि सन्ति च ॥ २८ ॥ श्रुतिप्रोक्तानि दिव्यानि मूढाः पण्डितमानिनः । मूढ़ानां तादृशानान्ते(ञ्च गुरुत्वं समुपाश्रिताः ।।२।। स्वयं च वैदिकाश्चेति वदन्तः पुनरप्यति । कुबुद्धिर्बोधयन्तश्च तादृशाः दुष्टचेतनः(नाः) ॥३०॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy