________________
२५३२
कपिलस्मृतिः वर्द्धते भूतलेऽतीव कलिधर्मस्तु तादृशः। अथाऽपि भूतले भूयस्तत्र तत्र कचित्कचित् ।। ३१॥ वैदिकान्यपि कर्माणि वैदिकाश्शतशोऋचः। सामानि च यजूंष्येवं सम्यग्वास(?)भासपि ॥ ३२ ॥ शाखामात्राक्षरावाप्ति मात्रेण(?) महद्धितत् । श्रोत्रियत्वं (च) प्रथितं दुर्लभं सर्वदेहिनाम् ॥ ३३॥ शतजन्मसु विप्रत्वं प्राप्तस्य कृतिनस्ततः । श्रोत्रियत्वं सिध्यति हि ना रुद्रः(१)क्रमपाठकः॥ ३४ ॥ वर्णक्रमविभागज्ञः स्वरमात्रादिलक्षणैः । सदाचार (रा) वरोधीरो ब्रह्मभूयाय कल्पते ॥ ३५॥ तन्मन्त्रविनियोगज्ञः तक्रियाकरणक्षमः । चतुर्मुखस्सुभूतो (समुद्भूतो) लोकेऽर्थज्ञो जगद्गुरुः ॥३६।। साक्षान्नारायणः सोऽयं भेदक (ह्न)(?) हायमाभवेत् । वेदो नारायणः साक्षात्तदर्थज्ञः स एव हि ॥ ३७॥ सोऽयमर्थः - कल्पसूत्रः ब्राह्मणेन चतुर्दशः । वर्णान्यप्योजसाल्पेन तद्वर्ण (?) वासिपूर्वकम् ॥३८॥ विणान (?) वा निंद्य नाशार वामा त्रस्यात्र जडासकः । व्यत्यस्त मुञ्चरन्ज्याक्र(?) तदर्ध (द) वत्ति केवलम् ।।३।। शतजन्मसु तं विद्यात्साक्षादैवतमागतम् । वेदनारायणद्रोही निर्भयेन श्रुति सताम्(१) ॥ ४० ॥ वाचा संस्कृतया वत्ति(क्ति)द्वाससां(?)सुरतस्सतु। वर्णव्यत्यासतः प्रोक्त्या वेदेऽस्मिन्ब्रह्महा भवेत् ॥४१॥