________________
वेदमन्त्राणांव्यत्यासेनोच्चारणेदोषकथनम् २५३३ विसर्गविन्दुदीर्घाणां व्यत्यासोक्त्या वशादपि । भ्रूणहत्यामवाप्नोति स्वरादीनां तु केवलम् ॥ ४२ ॥ वीरहत्यां दुर्निवार्यामुच्चरन्तं तु तादृशाम् । अनधीत्यैव तूष्णीकं वेदवाक्यं शिवात्मकम् ॥ ४३ ॥ दु(दा?)र्वाधीनं कारपाठं अपि तूष्णीकपाठकम् । सद्यो वै धार्मिको राजा स्वस्माद्राष्ट्रात्प्रवासयेत् ॥४४॥ वेदं समुच्चरन्तं तच्छूद्रं तत्क्षण एव वै । जिह्वाच्छेदं तस्य कुर्यात् (धार्मिको नृपसत्तमः)। अनधीत्य पुरा वेदं या वा(अन्य)शास्त्रंश्रम(मो)वृथा॥४॥ करोति ब्राह्मणो मूढो नरो गर्दभ उच्यते । नरगादभसंसर्ग स्नानं पञ्चाङ्ग ( सं ) युतम् ॥ ४६॥ कृत्वा सङ्कल्प्य तत्पश्चात्प्राणायामशतं चरेत् । पूर्वस्मिञ्जन्मनि स तु नरगार्दभसज्ञिकः॥४७॥ सत्यं मृगवधाजीवः निर्धनिको नित्यकर्कशः। सत्वयं वेद चत्व (?) निरूपणकहेतवो ॥४८॥ भूतले कलिना सृष्टोः न कुर्यात्तेन भाषणम् । अश्रोत्रियैर्ब्रह्मविद्याविषये कलहं वृथा ॥४६ ।। न कुर्यादेव सोऽयं वै महाव्यामोहकारणम् । कुलादिनः कुतक्कार्ये(तर्काश्च)कुत्सिताः कलिरूपिणः ।।५०।। कुबुद्धयः कुबोद्धारः कुत्सिताचारकारकाः । नावलोक्या न सम्भाष्या विप्रनामकथारकाः ।।५।।