________________
२५३४
कपिलस्मृतिः । विशेषेणं श्राद्धदिने यदि दृष्टा हठात्तथा । इदं विष्णु व्याहृतीश्च जपित्वा प्रणवम्परम् ।। ५२ ॥ समुच्चार्याऽथ च श्रोत्रं दक्षिणं संस्पृशेदपि । सर्वेषामेव धर्माणां मुख्यधर्मोऽयमेव वै॥ ५३॥ कलौ पापैकबहुले श्राद्धाख्यः श्रुतिचोदितः । सन्ध्या वै तद्वपनान्यत् ब्राह्मणस्य महाक्षयः(?) ॥५४॥ जीवातुश्च ततःश्राद्धं भक्या कुर्यादतन्द्रितः । तच नानाविधं ज्ञेयं नित्यं नैमित्तिकन्तथा ॥५५॥ काम्यं चैतेषु सर्वेषु प्रत्यब्दान्तर मदमदा(मेवच)। पित्रोद (4) वततस्तस्याकरणे सद्य एव हि ॥५६॥ चण्डालत्वमवाप्नोति तस्मात्तत्तु दिवैव वै (१)। मृतयोदिवसे कुर्याच्छुद्धः सन् भक्तिसंयुतः॥५७॥ एवमेतद्वत्सरस्य स्थलेऽस्मिन् भक्त्या (?)भवेत् । श्राद्धमग्रिमवर्षस्य कुत्रेति (?) वा वदेत् ॥ ५८ ॥ सर्वेषां शृण्वतां मध्ये तावन्मात्रेण ते तदा । अतितुष्टा हि पितरः तावर्तृ या श्रतादिला(?) ॥ ५६ ।। किमप्य(?)मदकाक्षत्तं तदायेन सन्थ्यके । सदाशिषः प्रयुञ्जन्त एतत्पालनसम्मुखाः ।। ६०॥ मलद्वार्यस्य सततं तिष्ठन्ति किल सानुगाः। माषेभ्यः पञ्च षड्भिर्वागन्वहं मित्र मायषे(?) ।। ६१ ।।