SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ ३२०८ भारद्वाजस्मृतिः अतोऽजयन्मुनयो लोकान्कुशेन मकलान्पुरान् । सामध्यं चाभवेत्तेषां अतोऽनेन कुशः स्मृतः ॥१२२॥ राजानेनकृतस्मृतः। यथेन्द्रस्याशनिहस्ते यथाशूलं कपर्दिनः । यथानुदर्शनं विष्णोः विप्रहस्तकुशस्तथा ॥१२३॥ वरुणस्य करे पाशः यथा दंडो यमस्य तु । तथा ब्राह्मणहस्तस्थः सकलं साधयेत्कुशः ॥१२४॥ विधिनाऽथकृतोदर्भः सर्वकर्मफलप्रदः। विधिनाऽथ गृहीत्वाऽथ (साधयेत्सकलां?) विधिम् ॥१२॥ विनागृहीतोयः प्रयुक्तस्तृणवद्भवेत् (तृणवत्तद्भवेत्सदा)। तस्माच्छास्त्रं परिज्ञाय शास्त्रोक्तविधिना द्विजः ॥१२६॥ कुशान्संगृह्य कर्माणि समस्तानि समाचरेत् । देवब्राह्मणकार्येषु भक्षयेद्वृषलः खलु ॥१२७|| सुवर्णांगुलिकं हृत्वा तत्तत्कर्म समाचरेत् । दध्यात्पवित्रं वृषलः कर्मानुष्ठानवर्जितः ॥१२८॥ यच्छिद्रं नरके घोरे पतत्यत्र न संशयः। कस्मिन्नहनि वा शूद्रो पवित्रं धारयेद्यदि ॥१२६।। न वच्यते(वनिच्यातो)महाघोरैः सुचिरं नरकाग्निभिः । शूद्रः पवित्रमज्ञाना(दुर्द्धषा) विधारयेत् ॥१३०॥ स पापात्मा महाघोरे चिरं तिष्ठति दुर्गतौ ।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy