SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ ३२०६ कुशविधानम् तस्मात्पवित्रं सततं द्विजैर्वेदपरायणैः। कर्मानुष्ठाननिरतैः धायनेतरजातिभिः ॥१३॥ ॥ इति श्रीभारद्वाजस्मृतौ कुशविधानं नाम अष्टादशोऽध्यायः ।। अथ उनविंशोऽध्यायः व्याहृतिकल्पवर्णनम् अथ कल्पं प्रवक्ष्यामि व्याहृतीनां यथातथम् । द्विजानां सर्वशाखानां कल्पानां सदृशःस्मृतः॥१॥ भूरितिव्याहृतिः पूर्वा द्वितीयेति भुवःस्मृता। सुवस्तृतीयःतियाचमहः चतुर्थीः पंचमीजनः॥२॥ तत्षष्ठी सप्तमी च सम्यगेवं समीरिताः । एता महाव्याहृतयः सर्वदेहे स्थिता द्विजाः॥३॥ असुसप्तमपूर्वाःम्युः तिस्रो व्याहृतयःक्रमात् । एवं महाव्याहृतयो द्विधा व्याहृतयस्तथा ॥४॥ अहं(एव)? क्रमेण वक्ष्यामि मुनिच्छन्दोऽधिदेवताः। वर्णास्थानस्वरूपाणि विनियोगं निजासनम् ॥५॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy