SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ शाण्डिल्यस्मृतिः अवन्त्युप्रमापूर्युजीर्णवस्त्रनिमृज्य च । निर्मलीकृतकर्ताभं विशुद्धीकृत्य तण्डुलम् ।।६१॥ विकीर्य फलकापृष्ठे शर्कराद्यान् समाहरेत् । न पचेयु/हियवान् नावहन्युरतापितान् ॥१२॥ पचेयुर्वाऽपितानन्नं ए(ते)षां न हृदयंगमः । शस्त्रेण फलमूलानि निकृत्यालोक्य यत्नतः ॥१३॥ कृमिकण्टकदोषाणि निहरेद्वाग्यतो सति । यत्नेन सर्वशाकानां कृमिकीटादिवीक्षणम् ६४॥ विधायाहत्य बहुशः पुनः पुनरुदीक्षयेत् । सतण्डुलानि मुद्गानि शाकानि च फलानि च ।।६।। चतुः प्रक्ष्याल्य शुद्धाभिरद्भिश्च क्षालयेत्तथा। हव्यं मुद्गं च शाल्यन्नं शस्तं शाके तुलस्यपि ॥६६।। तण्डुलांभःकरणं तद्वद् अन्नस्रावणमेव च । संविभागात्पुरासर्वमुपयोगं नचाहति ॥६॥ अपर्युषिततप्तेषु तापितेष्वातपामिभिः । मृण्मयेषु च ताम्रषु पचेयुः क्षालितेषु च ॥६८|| मृण्मयेन नचेष्वेव शक्तश्चत्पाचयेद्धविः। . पक्षावं न कर्तव्या मृण्मये पचनक्रिया ॥६॥ भिन्नानि विकलाङ्गानि विकटानि तथैव च । शर्करास्थिसमेतानि भाण्डानि परिवर्जयेत् ।।१०।। पक्षाध्वं न संग्राह्य मुद्गसारं घृतं तिलम् । ताम्बूलं तण्डुलं चैव मासादूवं न संचयेत् ॥१०१।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy