________________
भारद्वाजस्मृतिः अन्यत्सवं यथापूर्व कर्मकुर्याद्विजोत्तमः । एवं मध्याह्न संध्यायां विशेषविधीरितिः ॥१३॥ अथ पश्चिम संध्यायां विशेषोत्र विधीयते । सितेरवाउपक्रम्य पश्चिमं तु समाप्नुयात् ॥१३६॥ अग्निश्चेत्यनुवाकश्च मुनिः सूर्योहुताशनः । देवता गायत्रं छंदः पानेपांविनियोगकः ॥१३७।। एतत्प्रत्यङ्मुखस्थित्वा स्मृत्वात्त्वानेनकंपिवेत् । उपासने विशेषोयं उपस्थानेथ वक्ष्यते ॥१३८।। याञ्चिद्धित्यादिपंचाल देवराज इति स्मृतः । गायत्रित्रिष्टुन्जगति गायत्रित्रिष्टुभित्यपि यथाक्रमेनाच्छंदांसि वरुणाश्चाधिदेवता ॥१३॥ उपस्थाने विनियोगयित्युक्त्वातं च पंचभिः । वरुणं समुपस्थाय कुर्यादन्यदापुरं ॥१४०॥ प्रयोगकाले मंत्राणि ऋषिच्छंदांसि दैवतं । विनियोगं शक्तिवीजे स्मरेनोचेवृथाफलं ॥१४॥ इदं समस्तं सृतिभिः गायत्रिचेद्युदाहृता। विधिनैवाभ्यसेद्यावततुरिय्यं परमं पदं ॥१४२।। ॐ भूदित्यादित्रिमंत्रः प्रागायर्त्यनंतरं । तस्यां प्रथमपानेन भूर्भुवः सर्जगत्यं ॥१४३॥ प्याप्यं द्वितिय्यपादेन वेदानां त्रितया तथा । त्रितिय्येन तु पादेन प्राणव्यानं समानकं ॥१४४॥