________________
गायत्रिनिर्वचनम्
३१ २१ व्याप्त चतुर्थपादेन परमं रविमण्डलं । क्रमाणानेन संक्रांत्तं ययाव्याप्तमिदं जगत् ॥१४४।। गायत्रि सर्व देवानां माताः साक्षाद्विजाश्रयाः। तामेव प्रजपेद्भक्त्याध्यायेच्च सततं द्विजः ॥१४॥ दुष्प्रतिग्रह भुक्त्याहं उपाह्वभ्यो निशं द्विजः । गायंतं त्रायते यस्मात् गायत्रीति स्मृता बुधैः ॥१४६॥ पाणागाधाइति प्रोक्ताः त्रायतेतानधापि वा। गायत्रीतिभवेन्नाम केवलं त्रायतीति वा ॥१४७।। आशेषप्राणि जिह्वासु सदावाग्रूपवर्त्मनात् । परस्वतीतिनानोयं समाख्याता महर्पिभिः॥१४८॥ सवित प्रकाशकरणात्सावित्रीतिमृता बुधैः । जगतः प्रसवतीति हेतुनानेन वा भवेत् ॥१४६।। तस्मादियं सदोपाश्या निशादिवसयोर्द्विजैः । गायत्रिसनन्निवेलायनैव संध्येति कीर्तिताः ॥१५॥ यो जपेद्वजसंज्ञात्वा नश्यत्यहंसि तत्क्षणात ।
पिच्छंदो देवताश्च जपेत्तास्ता यथाक्रमात ॥१५१॥ 'ज्ञात्वायोपास्तिमाचरेत' ज्ञात्वा पदानि जित्वा धमदिय्यं पादमव्ययम् । ब्राह्मणो याति तत्साम्यं पदं ज्ञात्वा तुरिय्यकम् ॥१५२।। यासायत्रिचरणा सात्रिमूर्तिस्वरूपिणि । उपास्यानारतंप्रैः त्रिसंध्यासु त्रिमूर्तिषु ।।१५३।। १६६