SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ ३१ २२ भारद्वाजस्मृतिः । तुरिय्यपादमेतस्या ज्ञात्वा यो पास्तिमाचरेत् । सरत्नपूर्ण पृथिवीं गृह्णान्नो दोषमाप्नुयात् ॥१५४|| ब्रह्मकेशवरुद्रादि देवताभिरुपाशिताम् । संध्यात्ताकोन सेवेत विप्रः सदभिलाषकः ॥१५।। प्रातः सतारकां संध्यां सायं संध्यां सभास्कराम् । स्नानकर्मणितन्मध्यां उपासीत यथाविधि ॥१५६।। प्रारेवमुपासित्वा प्रात्कुर्याद्भवनं जपं । स्नानस्यानंतरं कुर्यात्तर्पणंच महाक्रमान् ॥१५७।। सायं संध्यां तथोपास्य होमं कुर्वोत वासनं । संध्योपासनहीनो यः न योग्यः सर्मकर्म सु॥१५८॥ तस्मादुपास्यविधिना संध्यामन्यक्रियां चरेत् । नोपासयो द्विजस्संध्याविनाशूद्रत्वमाप्नुयात् ॥१५६।। कर्माण्यान्यानि संत्यत्य संध्या वा केवलां द्विजाः । उपास्ये सर्वपुण्यानि कृत्वाः सभवेदलं ॥१६०। संध्योपास्ति विना विप्रः पुण्यन्यम्यासिचाचरेत् । यस्तस्यतानि पापानि भवत्येव न संशयः ॥१६॥ नाशये जनितंपाप दशजन्माप्तमात्मनः । पुराकृतं शतजपात् गायाख्यं विजन्मनः॥१६२।। कृतयुगेपिचैकस्मिन् सहस्रण जपेन तु। तद्भक्त्या जपतस्तस्माद्गायत्रि सर्वदा जपेत् ॥१६३।। समस्तसप्ततंतुभ्यः जपयज्ञः प्परस्मृतः। हिंसयान्येव प्रवर्तते जपयज्ञो न हिंसया ॥१६४।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy