SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ जपयज्ञवर्णनम् ३१२३ यामतः कर्मयज्ञाश्च दानानि च तपांसि च । ते सर्वे जपयज्ञस्य कलांनाहन्ति षोडशम् ॥१६॥ जपेन देवता नित्यं स्तूयमानाप्रिनादति । प्रसन्ना विपुलांन्भागान अंतेमुक्तिच्च शाश्वति ॥१६६।। यक्षराक्षसवेतालग्रहभूतपिशाचकाः। जपाश्रयं द्विजं दृष्ट्वा दूरतोयांत्ति भीतितः ॥१६७।। तस्माज्जितेंद्रियो नित्यं संध्योपास्ति समाचरेत् । स सर्वलोकासिजत्वाध विप्रस्ववशमानयेत् ॥१६८।। तदत्ते ब्रह्मभावेन यावदाभूतसंप्लवं । तावन्नित्योनिरातको भवेदत्र न संशयः ।।१६।। एवं संध्यां बिनासर्वां यो प्राध्यापये द्विजः । अध्यापरो यदावच श्रोता चैकाग्रमानसः ।।१७।। स सर्वपापन्निर्मुक्ताः सर्वविद्या विशारदः । सर्वधान्यधनोपेतः जपाद्वर्पशतं सुखि ॥१७॥ एपद्विधानं सकलं यो वेदाखिलवेदवित् । स योसवेदवेदानां पारगोपिन वेदवित् ॥१७२।। इमंविधिंदारयितुं यो मूल ब्रह्मसंत्ततिः। क्षात्रं च पूर्वजनने कृतविन्यास संततिः ।।१७३।। यो दद्यादिममध्यायं सद्भक्त्या ब्रह्मणोत्तमः । मनस्तु निर्मलं तस्य भवदस्य न संशयः ।।१७४।। एतद्विद्वानं योधित्य श्रावयेद्ब्रह्मणोत्तमान् । प्रतिपर्वप्रयत्नेन ब्राह्मणो नियमेन च ॥१७॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy