________________
३ १ २४
भारद्वाजस्मृतिः अज्ञानेन प्रमादेन शृतविन्नान्य संत्ततिः। (दुयत्समुदितं)तस्य तत्सकलं नाशं ब्रजेत्तत्रन संशयः ॥१७६ या संध्योपास्तिविच्छंत्ति यस्यस्थानविहीनता। पर्वणि श्रवणादन्यत्र तत्सर्व पूर्णतां भवेत् ॥१७७।। कामवान्मोहयाल्लाभात्संध्यांन्नातिक्रमेद्विजः । संध्यातिक्रमणद्विजः ब्राह्मण्यात्वततेयतः ॥१७८।। अनागतांतु ये पूर्वी अनिधीतां तु पश्चिमां । संध्यांन्नोपासते ये तु कथंते ब्राह्मणा स्मृताः ॥१७६।। सायं प्रातः सदासंध्यां विनादिप्राउपासते। कामं तां स्वधिरोराजा शूद्रकर्मसु योजयेत् ॥१८०।। विधानमेतन्नोदेयं रहस्यं यस्यकस्यचित् ।
वेदाध्यायाभिजाताय प्रदेयं स द्विजन्मने ॥१८१।। ॥ इति श्रीभारद्वाजस्मृतौ जपविधानवर्णनंनाम षष्ठोध्यायः ॥
अथ सप्तमोऽध्यायः
जपमालायाःविधानकथनम् सहस्त्रपरमां नित्यां शतमध्यां दशावरां । तां सावित्रि जपेद्विद्वान् प्राङ्मुखः प्रयतस्थितः ॥ १॥ अथोपतिष्ठेतादित्यं उदयंत्तं समाहितः । भत्रैस्तु विविधैस्सौरै ऋग्यजुः सामसंभवैः ।। २ ॥