SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ ३ १ २४ भारद्वाजस्मृतिः अज्ञानेन प्रमादेन शृतविन्नान्य संत्ततिः। (दुयत्समुदितं)तस्य तत्सकलं नाशं ब्रजेत्तत्रन संशयः ॥१७६ या संध्योपास्तिविच्छंत्ति यस्यस्थानविहीनता। पर्वणि श्रवणादन्यत्र तत्सर्व पूर्णतां भवेत् ॥१७७।। कामवान्मोहयाल्लाभात्संध्यांन्नातिक्रमेद्विजः । संध्यातिक्रमणद्विजः ब्राह्मण्यात्वततेयतः ॥१७८।। अनागतांतु ये पूर्वी अनिधीतां तु पश्चिमां । संध्यांन्नोपासते ये तु कथंते ब्राह्मणा स्मृताः ॥१७६।। सायं प्रातः सदासंध्यां विनादिप्राउपासते। कामं तां स्वधिरोराजा शूद्रकर्मसु योजयेत् ॥१८०।। विधानमेतन्नोदेयं रहस्यं यस्यकस्यचित् । वेदाध्यायाभिजाताय प्रदेयं स द्विजन्मने ॥१८१।। ॥ इति श्रीभारद्वाजस्मृतौ जपविधानवर्णनंनाम षष्ठोध्यायः ॥ अथ सप्तमोऽध्यायः जपमालायाःविधानकथनम् सहस्त्रपरमां नित्यां शतमध्यां दशावरां । तां सावित्रि जपेद्विद्वान् प्राङ्मुखः प्रयतस्थितः ॥ १॥ अथोपतिष्ठेतादित्यं उदयंत्तं समाहितः । भत्रैस्तु विविधैस्सौरै ऋग्यजुः सामसंभवैः ।। २ ॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy