________________
भिन्नभिन्नकालानांजपप्रकरणवर्णनम् २६८६ बीजशक्यादिकीलानां अनुलोमविलोमतः। आदौ प्रणवसंयुक्त कराङ्गन्यासमाचरेत् ॥६॥ प्रणवान्तलिलोकैश्च कुर्यादिग्बन्धनं ततः। ध्यानं-यहवास्सुरपूजितारुणनिभं हेमार्कतारागणैः पुन्नागाम्बुजनागपुष्पवकुलैः (वासा) दिभिः पूजितम् । नित्यं धातृसमस्तदीप्तिकरणं कालाग्निरुद्रोपमं, तत्संहारकरं नमामि सततं पातालषष्ठं मुखम् । शिखायोनिमहायोगी सुरश्चाप्युपमस्तनि (के)। लिङ्गमुद्रामहामुद्रांजलिरित्यष्टमुद्रिका ॥६॥ प्रातमध्याह्नकाले तु तुर्यपादं दशांशकम् । सायंकाले चतुष्पादसहितं जपमाचरेत् ॥६६॥ सुरभिर्ज्ञानवैराग्ये योनिः शङ्खोऽथपङ्कजम् । लिङ्गं निर्वाणमुद्राऽष्टौ जपान्ते परिकल्पयेत् ॥७॥
चक्र-अत्र ग्रन्थपातः क्रमात् ।। ऋक्शाखोक्तन विधिना योगे तु विलोमतः । विना प्रयोगजाप्ये तु अनुलोम न विद्यते ॥७१।। इति विश्वामित्रस्मृतौनानाप्रयोगविधानं
नामषष्ठोऽध्यायः ।
१६६