________________
स्नानप्रकरणम्
२६३१ अघमर्षणसूक्तस्य ऋषिरेवाघमर्षणः । छन्दोऽनुष्टुप् तथा देवो भाववृत्तोऽधिदेवता ॥८६।। त्रिवारमष्टवारं वा निमळ्यात्तज्जले जपेत् । एवंभूतस्य मन्त्रेण पुनः प्रोक्षणमाचरेत् ।।८७।। आद्रं ज्वलति मन्त्रेण प्राशयेन्मत्रितं जलम् । अकार्यकार्यमन्त्रं तु पुनः मज्जन् जले जपेत् ।।८८।। तद्विष्णोरिति मन्त्रेण मजेदप्सु पुनः पुनः । गायत्री वैष्णवी ह्यषा विष्णोः संस्मरणाय वै ॥८६।। प्रतिगृह्याप्रतिग्राह्य भुक्त्वा चाभक्ष्यभक्षणम् । तद्विष्णोरित्यपां मध्ये सकृज्जप्त्वा विशुध्यति ॥६॥ उत्तीर्य च द्विराचम्य देवादीस्तर्पयेत्ततः । उजं वहन्तीरिति च तृप्यतेतिस्थले क्षिपेत् ।।६।। स्नानवस्त्रेणहस्तेन यो द्विजोऽङ्गं प्रमार्जति । तथा भवति तत्स्नानं पुनः स्नानेन शुध्यति ।।२।। मार्जयेद्वस्त्रशेषेण नोत्तरीयेण वा शिरः। न च निधुनुयात्केशान न तिष्ठन् परिमार्जयेत् ॥६४|| स्नानं कृत्वा वस्त्रं तु ऊर्ध्वमुदा(त्ता)रयेद्विजः । स्नानवस्त्रमधस्ताच्चे पुनः स्नानेन शुध्यति ॥६॥ प्रातः सन्ध्यामुपासीत वस्त्रसंशोधपूर्विकाम् । उपास्य मध्यमां सन्ध्यां वस्त्रनिष्पीडनं परम् ॥६६।। नानमूलाः क्रियाः सर्वाः सन्ध्योपासनमेव च । तन्मात्सर्वप्रयत्नेन स्नानं कुर्यादतन्द्रितः ॥६७||