________________
२६३०
वाधूलस्मृतिः विना स्नानेन यो मुक्त स मलाशी न संशयः । अस्नाताशी मलं भुङ्क्त यजयः पूयशोणितम् ।।७।। अहुताशी कृमि मुक्त ह्यदाता विषमश्नुते । संकल्पसूक्तपठनं मार्जनं चाघमर्षणम् ॥६॥ देवर्षितर्पणं चैव स्नानं पञ्चाङ्गमिष्यते । हिरण्यशृङ्गमित्युक्त्वा जलं समवगाहयेत् ॥७७|| सुमित्रा इत्युदाहृत्य स्वात्मानमभिषेचयेत् । दुमित्रा इत्युदाहृत्य मृस्थाने जलमुत्सृजेत् ।।७८॥ योऽस्मान् दृष्टीत्युदाहृत्य तथा तत्र जलं क्षिपेत् । यं च वयं द्विष्म इति पुनस्तत्र जलं क्षिपेत् ॥६॥ एवं त्रिमत्तिकास्नाने जलमञ्जलिनोत्सृजेत् । नमोऽप्रयेति मन्त्रेण नमस्कुर्यात् जलं ततः ।।८। यदपामित्यमेध्यांशं निरस्येद्दक्षिणे जलम् । अत्याशनादितिद्वाभ्यां त्रिरालोड्य तु पाणिना ॥८॥ चतुरनं तीर्थपीठं पाणिनोल्लिख्य वारिषु । नन्दिनीत्यादिनामानि बद्धाञ्जलिपुटो भवेत् ॥८२॥ आवाहयामि त्वां देवि स्नानार्थमिह सुन्दरि । एहि गले नमस्तुभ्यं सर्वतीर्थसमन्विते ॥३॥ इमं मेगङ्ग इत्युक्त्वा पुण्यतीर्थानि च स्मरेत् । आपो अस्मानीतिऋचामुक्त्वा मजनमाचरेत् ॥४॥ आपोहिष्ठादिभिर्मन्त्रैरभिप्रोक्ष्य च वारिभिः । ततो नारायणं स्मृत्वा प्रजपेदघमर्षणम् ॥८॥