________________
स्नानप्रकरणम्
२७२६ परकीगनिपानेषु न स्नायाद्वै कदाचन । निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥५४॥ अन्यायोपात्तवित्तस्य पतितस्य च वाधुः। तत्र स्नात्वा च पीत्वा च प्राजापत्यं समाचरेत् ॥६॥ अन्त्यजैः खातिताः कूपाः तटाका वाप्य एव च । तत्र स्नात्वा च पीत्वा च प्रायश्चित्तं न विद्यते ॥६६॥ परकीयनिपानेषु यदि स्नायात्कथंचन । सप्तपिण्डान् समुद्धृत्य तत्र स्नानं समाचरेत् ॥६७।। लालास्वेदसमाकीर्णः शयनादुत्थितः पुमान् । अशुचिं तं विजानीयादनहः सर्वकर्मसु ॥६८|| स्नानमूलाः क्रियाः सर्वाः सन्ध्योपासनमेव च । स्नानाचारविहीनस्य सर्वाः स्युः निष्फलाः क्रियाः ॥६६।। उपव्यु(षस्यु)षसि यत्स्नानं सन्ध्यायामुदितेऽपि वा । प्राजापत्येन तत्तुल्यं महापातकनाशनम् ॥७०।। स्नानवस्त्रेण यः कुर्याद्द हस्य परिमार्जनम् । शुनालीढं भवेद्गात्रं पुनः स्नानेन शुध्यति ।।७।। उष: काले भानुवारे यो नरः स्नानमाचरेत् । माघस्नानसहस्राणि गङ्गायमुनसङ्गमे ॥७२॥ जन्म: वैधृतौ पुण्ये व्यतीपाते च संक्रमे । अमायां च नदीस्नानं कुलकोटिं समुद्धरेत् ।।७३।। अकृत्यमपि कुर्वाणो भुञ्जानोऽपि यतस्ततः । कदाचिन्नारकं दुःखं प्रातःस्नायी न पश्यति ॥७४॥