________________
रात्रौ योगकालेकृत्यवर्णनम् २८५१ अयोग्येषु वदच्छास्त्रं सन्मार्गात् प्रच्युतो भवेत् । उपरे निपतेद् बीजं षण्ढे कन्यां प्रयोजयेत् ॥२४१।। सृजेद्वाचा नरेमालां नापात्र शास्त्रमुत्सृजेत ।
अच्छिद्रकर्मनिरतः शास्त्राभ्यासपरस्सदा। स्वाध्यायाभ्यासयोगेन नयेत्कालमतन्द्रितः ॥२४॥ इति शाण्डिल्यधर्मशास्त्र व्रतादिविधाननिरूपणं नाम
चतुर्थोऽध्यायः ।
अथ पञ्चगोऽध्यायः
रात्रावन्त्यायमे योगकृत्यवर्णनम यामिन्यां योगकाले तु यत्कार्य योगिभिनरैः। वक्ष्यामि वस्समासेन शृणुध्वं मुनिपुङ्गवाः ॥ १ ॥ अथ वृक्षप्रमाणेन दृश्यमाने दिवाकरे । विधाय देहशुद्धिं च वासोऽपि परिधाय च ॥ २ ॥ प्रोक्षणाचमने कृत्वा दद्यादयं च पूर्ववत् ।। ध्यायन्नेवापरं ब्रह्म यावनक्षत्रदर्शनम ॥३।। जपेद् ब्रह्म पवित्रं वा मानसं मौनमास्थितः । अभिगम्य यथापूर्वमर्चयित्वा यथाविधि ॥ ४॥