________________
२५६६
कपिलस्मृतिः दौहित्रोत्पत्तिमात्रेण तत्कुलद्वयसंभवाः । उत्तारिताः सद्य एव भवेयु त्रसंशयः ।।७१२।। तामभ्यनुज्ञां भार्यायाः पुत्रसंग्रहहेतवे । तद्दद्यात् सति दौहित्रे म्रियमाणः स्वयं पतिः ।।७१३।। दौहित्रोत्पत्तिमात्रेण मातामह्यादिका स्तुताः। दुहितःस्यात्समुद्वीक्ष्य हर्षगद्गदया गिरा ॥७१४।। प्रवदिष्यन्ति तां वाचं पितृलोकेऽतिसुन्दरे। अस्माकसुतभिन्नास्ते बान्धवा निखिलाः शिवाः ॥७१।। तर्पणे ब्रह्मयज्ञादिनित्यकर्मसु सन्ततम् । एकमेवाञ्जलिंनोवै भ्रातृतजातयो ददुः ।।७१६।। अद्यास्मज्जलदो जातः (तो) वयमेतेन भूषिताः । कृतार्था नितरां जाताः युष्मत्तुल्या अभूमहि ॥७१७।। तस्मात्तहत्तमुदकमस्माकं परमामृतम् । दधिसोमघृतक्षीरमेदोमाधुकसिन्धवः ॥७१८।। नारायणपदप्राप्तिकारकाश्वातिपावनाः । कुम्भीपाकमहाघोररौरवादिनिवारकाः ॥७१।। त्रयस्त्वञ्जलयः श्रीकाः शङ्खकुन्दवराङ्गिनः । अस्मत्सर्वोत्तमत्वस्य प्रापकाः(स्)तुल्य शून्यकाः ।।७२०।। यद्दीयतेऽस्मानुद्दिश्य चानेन भुवि नोऽमृतम् । अत्यल्पमपि तन्मेरुमहामन्दरसंनिभम् ॥७२१॥ अक्षय्यं तु ततोऽनेन पुत्रादिः कोऽपिनैव हि । दौहित्र एव नो लोके पुत्राणामुत्तमोत्तमः ।।७२२।।