________________
गायत्रीमहाध्यानम् यानियोग्यानिवस्तूनि ध्यानं कुर्वन्स्पृशेद्विजः । भवन्ति तानि सर्वाणि पवित्राणि न संशयः ॥३२॥ सततं ब्राह्मणो भक्त्या सहैव ध्यानतत्परः । न तस्य दुष्कृतं किंचिदिहोपरिमहात्मनः ॥३३॥ ब्रह्माविष्णुहराश्चैव मुनयः पितरस्तथा । प्रीताः प्रीत्या प्रयच्छंति धान्यानि च मनोरथम् ॥३४॥ ब्रह्मविद्भिरिति ध्यानं ध्येयं तद्ब्रह्मसिद्धये । सद्ब्रह्मणोऽनिशं शुद्धैर्भावैवश्यैरपिस्मृतम ॥३॥ योगेन ध्यानमार्गेण जपेञ्च सततं द्विजः। तिष्ठत्याश्रित्य वेदाभ्यां सनाक्षदीश्वरसंस्मृताः ॥३६॥ प्रायः किंजल्पनैबधेः भूयोभूयोविमोहनैः।। गायत्र्यास्तु परं नास्ति दैवतं सद्विजन्मनाम् ॥३७॥ वेदांबिका परित्यज्य गायत्रीं ये द्विजातयः । पठन्ति वेदानस्तेषांत्ते भवेयुर्गर्दभस्वनाः ॥३८॥ गायत्रीध्याननिरतो यो द्विजो जप्यवेदवित् । सवेदविदिति प्रोक्तो विशुद्धश्च द्विजातिषु ॥३६॥ एतद्ध्यानं ततः कुर्यात् सद्भक्त्या नियमेन यः। . स स्नातः सर्वतीर्थेषु कृतास्तेनाखिलाधराः॥४०॥ कृतानि सर्वदानानि भूदानप्रमुखानि च। कृच्छ्रचान्द्रायणादीनि कृतान्युप्रतपांसि च ॥४१॥ अन्यानि यानि पुण्यानि यानि धर्माणि तानि च । यथोदितक्रमेणैक समस्तानि कृतानि वै ॥४२॥