________________
३००४
आङ्गिरसस्मृतिः अग्निधामा धरानाथो धरावासो धराश्रयः । अद्रिराजो धर्मदेशी धर्माश्रयकरः प्रराट् ॥१८॥ अनिकेतो निमिग्रीवो नौलनेत्रो मरुत्पतिः । मणिमालो बृहन्नालो नारदो लिकुचो नटः ॥१६॥ कुम्भाडः कुण्डली चक्रः शैत्यकर्मा शताकरः। कल्याणाधार ईशान ईशानो दक्षिणास्पदः ॥२०॥ शतवल्ली महावल्ली चक्रवल्ली निपानकृत् । द्रोणप्रियो द्रोणराजो गुल्महृत् कटुमूलकः ॥५२१॥ नित्यश्रीको नित्यपुष्पो निर्मलो बहुपुष्पकः । प्लक्षराजन्यसंभूतो हेतिमूलो निशाप्रियः ॥५२२॥ महादाहकरोऽश्वत्थः सुन्दरः पर्वताश्रयः । कर्दमाढ्यः कर्दमाधः सूपस्थानः सुरास्पदः ॥२३॥ पूर्णपात्रं शर्मपात्रं शातकुम्भः स्थिराकरः । काव्यश्रीः श्रीकरः श्रीगः परागश्रुतिदीपनः ॥५२४॥ महामाली जीवमाली पाशाढ्यः पाशदुःसहः। प्रथितो प्राणतरणो देवराजप्रियः पणः ॥२५॥ सद्योमूलः पण्यमतिः गरदूषो गणत्रिगः। गुहावासो गुहामूल्यं भरण्यं मुनिवन्दितः ॥५२६॥ मुनिप्रियो दन्तरिपुः शर्मकृच्छर्ममत्सरी । त एते दिव्यशाकाः स्युः श्राद्धकर्मणि चोदिताः ॥५२७।। एतेषामम्लयोगेन तदयोगेन च द्विधा । भवेयुः किल ते भूय एतेषां पुनरेव वै ॥२८॥