SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ पनसमहिमावर्णनम् ३००५ मध्ये शाकुटकादीनि मूलतः स्तम्भतस्तथा । पत्रतत्रिविधो ज्ञेयः कानिचिच्छुष्कभेदतः ॥५२६॥ पक्कन जलतैलाभ्यां पृथक्त्वेन समष्टितः। चूर्णकल्कप्रभेदेन यत्नतः स्यात्सहस्रकम् ॥३०॥ पनसमहिमा एतत्सर्व चैकपात्रे निधाय किल पद्मजः । अन्यपात्रे च पनसं तुलयामास पाणिना ॥५३१॥ तदा तु पनसः किंचिद्वभूवाधिक एव वै । बृहती त्रिशतसमा तदा जाता हि पश्यताम् ॥५३२।। आर्द्रकं षट्छतसमं तिलाः शतसमं तराम् । एवं तुलायां त्रितयं संबभूव तदादि वै ॥३३।। भूतले ब्राह्मणाः सन्तः पवित्रे श्राद्धकर्मणि । तुल्यं शाकसहस्रस्य तिला कबृहत्ककम् ॥५३४|| संपादयन्ति यत्नेन पितृणामतितृप्तये । तिलमाषव्रीहियवा मुद्गगोधूमशाककाः ॥५३।। काशा दशविधा दर्भा मुख्यामुख्याश्च ये मताः । खड्गं दशविधं मांसं प्रेतपर्पटभूतपाः ॥५३६।। वामदेवादयो विप्राः पितृसूक्तविशेषकाः। गयादिपुण्यक्षेत्राणि वटभूरुह एव च ॥५३७।। बिन्दुमाधवविश्वेशचतुर्दशपदानि च । ईशानादिमुखान्येवं गधाधरमहेश्वरौ ॥३८॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy