________________
श्राद्धार्हदिव्यशाकषर्णनम् ३००३ तद्वत्फलानां च पुनद्वै विध्यं समुपागतम् । तच्चैत्रामलको ग्राह्य आशरत्सपवित्रकः ॥५०८।।
दिव्यशाकाः श्राद्धार्हाः वारुकः कर्मजः शारिः श्रीपणं श्रीकरः शमी । युगदो युग्मदो रम्यं वज्रपर्णी फरीषकी ॥५०६।। कारवल्ली त्रयी कारुः कामकृत् कामवारकः । कामवाही कामदूरः शाकुटद्वयमग्रिमा ॥५१०।। कामपं कामदं कम्रः कलिङ्गः कलिवारुकः। अजश्रीरजचर्माख्यो दारुको धर्मदो दमः ॥११॥ कुलंकारी मनुर्मानी राजश्रीः शेखरी नलः । नालकः कारकः खाद्यो गायत्रो हरिलोचनः ॥५१२॥ हरिदश्वो हयग्रीवः कारुण्यः कनकप्रियः । कार्मुकः कर्मकृत्कार्यों धैर्यदो मानकृत् कुणिः ॥५१३।। शरच्छीको मङ्गलको कुण्डोऽकुण्डो गुडप्रियः । फलश्रीर्मधुरग्रीवो दानदः कटुकः क्षमी ॥१४॥ मान्मथो मधुरस्रावा वज्रनो वज्रपञ्जरः । वल्मीकजो बालराजो बालपुत्री बृहद्रथः ॥५१।। कर्णकारोऽक्षिरोगनः प्रतीहारी वलीमुखः । शर्मकृन्नेत्ररोगनो धान्यद्वषी दरिद्रहृत् ॥५१६।। कुशलः कर्मसुखकृत् कण्ठहृत् कनकप्रभः । विश्वाकरः पिप्पलनः क्षुन्मूलो क्षुन्निवारणः ॥५१७।।