SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ३०४२ आङ्गिरसस्मृतिः पितृणां रजतं, देवानां स्वर्णम् ततः श्राद्ध कसाद्गुण्यहेतवे दक्षिणां मुदा । यथाशक्त्या प्रदद्याच्च पितृणां रजतं परम् ॥८६३॥ हिरण्यं चापि देवानां वाजेवाजेति वै वदेत् । उत्तिष्ठतेति पितरः अनुगच्छन्तु देवताः ॥८६४॥ इत्युद्धास्य तु तान् पश्चादन्नशेषोऽखिलः पुनः । क्रियतां किमिति प्रोक्त चेष्टः स उपभुज्यताम् ।।८६५।। इत्युक्तस्तु ततो भूयः स्वादुष सद इत्यतः । उपस्थानं पितृणां तु कुर्यात्प्राञ्जलिना द्विजः ॥८६॥ तेषां तामाशिषं गृह्य प्रणिपत्य विधानतः । अनुव्रज्य विधानेन स्वगृहस्यान्तिमे त्यजेत् ॥८६७।। न चेत्सर्वत्र ताः प्रोक्ताः परा व्याहृतयः शिवाः । न चेत्तु वामदेवाय मन्त्रं परममुत्तमम् ॥८६८।। प्रवदेत्तेन मनुना यद्यद्वगुण्यमागतम् । कर्ममध्ये पैतृकेऽस्मिन् ज्ञानाज्ञानत एव वै ॥८।। कर्तृ भोक्तृमहादोषद्रव्यकालादिसंभवाः । लोभमोहाज्ञानचित्तकायकृत्यविशेषजाः ॥६००।। महापराधाः सुक्रराः परीहारैकवर्जिताः । ते सर्वे स्मरणात्तस्य महामन्त्रस्य वैभवात् ॥६०१॥ सपो विलयमायान्ति कर्मसाद्गुण्यमप्यति । प्रभवेत्सद्य एवैवं तस्मात्तु मनुमुत्तमम् ॥६०२॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy