________________
कामजपुत्राणाम्वर्णनम्
1
तन्न्यूना एव कथिताः सगोत्रा एवमेव वै विज्ञेयाः किल किं भिन्नगोत्राश्चेत्तु ततः पुनः ॥ ४१०॥ किं वाच्यमस्ति तज्ज्ञात्वा बुद्धिमान् कालदेशकौ । समालोच्य विधानेन कुर्यात्पुत्रस्य संग्रहम् ॥४११|| विभागे भ्रातरस्तुल्याः
२६६३
विभागे भ्रातरस्तुल्यास्तत्पुत्रास्तत्समा हि यत् । ते गृहीत्वा न तुर्याशं तलभन्ते सुतोद्भवे ||४१२|| सममेव लभन्तेऽशमौरसेन समा हि ते । धर्मपत्न्यां समुद्भूत औरसः कथितो बुधैः ॥ ४१३॥ द्वितीयादिसमुद्भूतो न तत्साम्यमवाप्नुयात् ।
कामनपुत्राः
॥४१४॥
धर्मपत्नीसुतं प्राहुरौरसं ब्रह्मवादिनः द्वितीयादिसुतान् सर्वान् कामजानिति चोचिरे । धर्मपत्नीसुतो ज्यैष्ठय' दत्ताद्गौरवमाप्नुयात् ॥ ४१५॥
पश्चाज्जातः कनिष्ठोऽपि द्वितीयादिसुतास्तु चेत् । पित्र्यादिक्रियया कालाद्धर्मपत्नीसुतैः समाः || ४१६॥ भवन्त्यपि न संदेहस्तथापि पुनरेककम् । प्रवदामि समुद्भूतस्तस्मात्तत्कार्यकृद्भवेत् ॥ ४१७ ॥ बयोऽधिको दत्तसुतो न तत्कार्य प्रभुर्भवेत् । दत्तसूनुर्धर्मपत्न्याः सति तातेऽथवा न चेत ॥४१८॥ द्विभार्य के क्रियाकृच्चेत्तद्भार्याया (अथापि वा ) । दत्तनुस्तयोरन्यतरस्य यदि कर्मकृत् ॥ ४१६ ॥
१८८