SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ कामजपुत्राणाम्वर्णनम् 1 तन्न्यूना एव कथिताः सगोत्रा एवमेव वै विज्ञेयाः किल किं भिन्नगोत्राश्चेत्तु ततः पुनः ॥ ४१०॥ किं वाच्यमस्ति तज्ज्ञात्वा बुद्धिमान् कालदेशकौ । समालोच्य विधानेन कुर्यात्पुत्रस्य संग्रहम् ॥४११|| विभागे भ्रातरस्तुल्याः २६६३ विभागे भ्रातरस्तुल्यास्तत्पुत्रास्तत्समा हि यत् । ते गृहीत्वा न तुर्याशं तलभन्ते सुतोद्भवे ||४१२|| सममेव लभन्तेऽशमौरसेन समा हि ते । धर्मपत्न्यां समुद्भूत औरसः कथितो बुधैः ॥ ४१३॥ द्वितीयादिसमुद्भूतो न तत्साम्यमवाप्नुयात् । कामनपुत्राः ॥४१४॥ धर्मपत्नीसुतं प्राहुरौरसं ब्रह्मवादिनः द्वितीयादिसुतान् सर्वान् कामजानिति चोचिरे । धर्मपत्नीसुतो ज्यैष्ठय' दत्ताद्गौरवमाप्नुयात् ॥ ४१५॥ पश्चाज्जातः कनिष्ठोऽपि द्वितीयादिसुतास्तु चेत् । पित्र्यादिक्रियया कालाद्धर्मपत्नीसुतैः समाः || ४१६॥ भवन्त्यपि न संदेहस्तथापि पुनरेककम् । प्रवदामि समुद्भूतस्तस्मात्तत्कार्यकृद्भवेत् ॥ ४१७ ॥ बयोऽधिको दत्तसुतो न तत्कार्य प्रभुर्भवेत् । दत्तसूनुर्धर्मपत्न्याः सति तातेऽथवा न चेत ॥४१८॥ द्विभार्य के क्रियाकृच्चेत्तद्भार्याया (अथापि वा ) । दत्तनुस्तयोरन्यतरस्य यदि कर्मकृत् ॥ ४१६ ॥ १८८
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy