________________
२६६२
आङ्गिरसस्मृतिः
पत्न्या अग्निः यतः पत्नीमृतदिनं पितृनाशदिनेन वै। तुल्यत्वेनैव कथितं तस्याः को वा विमूढधीः ॥४००। लौकिकाग्नौ प्रकुर्वीत स्वसमाया विचक्षणः । सा विद्यमाना भायैव मृता चेन्मातृवर्गगा ॥४०।।
भ्रातृपुत्रग्रहणविधिः कृतत्रयविवाहस्य पत्नी दृष्ट्वा चिरं पृथक् । द्वादशाब्दमलभ्येतं तद्रजोदर्शनात्परम् ॥४०२।। पुत्रग्रहः प्रकथितो मुख्योऽयं तद्ग्रहे विधिः । तत्र साक्षात्कनिष्ठस्य सुतश्चेन्जातमात्रकः ॥४०३।। प्रवरः कथितः सद्भिस्तस्य व्यवहितश्च चेत् । तस्मान्न्यूनो भवेत्पुत्र एवं द्वित्रिविभेदतः ॥४०४॥ भ्रातुः पुत्रो भवेन्न्यूनः सद्यः स्तन्यरसग्रहात् । परं तद्ग्रहणात्पुत्रस्तस्मान्न्यूनः प्रजायते ॥४०॥ एवमन्येषु नवसु जातहोमात्परं पृथक् । दिनभेदेन तन्न्यूनो दत्तो भवति पुत्रकः ॥४०६।। ततो ज्येष्ठस्य चेत्पुत्रस्तन्न्यूनो नात्र संशयः । न चाप्येकद्वित्रिभेदाद् भ्राता व्यवहितो यदि ॥४०७।। तस्य सूनुस्तथा न्यून एवमेव पुनस्त्वथा । सापत्नीमातृतनया उन्नेया ज्येष्ठतः परम् ॥४०८।। तनयाः शास्त्रमार्गेण न्यूना एव भवन्ति ते । एवं पितृव्यतनयतनयाश्च पृथग्विधाः ॥४०६।।