________________
औपासनानौ श्राद्धेऽप्रमादवर्णनम् २६६१
अन्ये मातृमातामहादयः द्व तिस्रो वा स्थिताश्चेत्तु तदारादेव केवलम् । पुत्रग्रहणतुष्टयौव भर्ना साकं हृदा तया ॥३६१॥ निखिला मातरो ज्ञेया बहुमातृक एव सः। तदानीं स्वीकृतसुतो नात्र कार्या विचारणा ॥३६२॥ तासां च पितरः सर्वेऽप्यस्य मातामहाः स्मृताः। सर्वश्राद्ध ष्वनेनाथ सर्वान् मातामहान् क्रमात् ॥३६३॥ एकस्मिन्नेव तत्पिण्डे योजयेद्वा पृथक्तु वा । पिण्डान्वा निक्षिपेत्तेषां स्मर्तृणामत्र केवलम् ॥३६४।। वचनानां समत्वेन विकल्पस्तुल्य एव हि । यथारुचि प्रकुर्वीत यथा वा पुरतः कृतम् ॥३६।। तथैव पश्चात्कुर्वीत सर्वत्रैवं हि निर्णयः ।
सपत्नीपिता न मातामहः सपत्नीजननीतातो न तु मातामहो भवेत् ॥३६६।।
सपत्नीमातृतर्पणम् .. सपत्नीजननी नित्यतर्पणे द्वयञ्जली लभेत् । स्वमातृवत्त्यञ्जलिं सा कदाचिदपि नो लभेत् ॥३१७॥ पुनर्विवाहितेनैवं तद्भार्या द्वयञ्जलिं लभेत् । अपुत्रा वा सपुत्रा वा तत्समा सा प्रकीर्तिता ॥३६।।
तस्या औपासनानौ श्राद्धम् वस्था औपासने श्राद्धमग्नौ कुर्यान्न लौकिके। यदि कुर्यास्त्रमादेन कुलं तस्य विनश्यति ॥३६६।।