SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ नारायणस्मृतिः २७८२ नारायण उवाच । सहस्रकलशानां तु स्थापनं कथमुच्यते । कथं मण्डलसंस्थानं विस्तरेण वदस्व मे ॥३०॥ - दुर्वासा उवाच । शृणु मे विस्तरेणेह नारायण महामुने। सहस्रकलशानां तु स्थापनस्य विधिक्रमम् ॥३१॥ यच्छ वासर्वतापेभ्यो मुच्यते नात्र संशयः। नद्यास्तीरे तटाकस्य तौरे वा सुमनोहरे ॥३२॥ शाला विशालां विधिवत् षट्त्रिंशत्पदसंमितां। षोडशस्तम्भसंयुक्तां प्रपां तत्र प्रकल्पयेत् ॥३३॥ कदलीस्तम्भपूगालिमिश्रितां सुमनोहराम् । कृत्वा ततो वितानाद्य स्तोरणाद्य श्वभूषयेत् ॥३४॥ चतुरश्रां मध्यदेशे दशपादयुतां भुवम् । वेदिका कल्पयेत्सम्यक चतुरङ्गुलमुन्नताम् ॥३॥ ईशान्यादि चतुर्दिक्षु तथैव परिकल्पयेत् । गोमयेन समालिप्य निनोन्नतविवर्जिताम् ॥३६॥ पञ्चम्यगणैरलंकृत्य व्रीहिभारैस्ततस्तरेत् । सुधूपितान् सूत्रवस्त्रवेष्टितान् सुमनोहरान् ॥३७॥ कलशान् द्विशतं सम्यक् कलशाक्षतशोभितान् । पञ्चत्वपल्लवैर्मिश्रान् नालिकेराम्लपल्लवैः ॥३८॥ सुकू.श्च शु. देशे स्थापयित्वाऽथ देशिकः।। पुण्याहवाचनं कृत्वा संप्रोक्ष्य कलशानथ ॥३॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy